Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 वत अन्धपथदर्शकाः सर्व्वे, यूयं वदथ, मन्दिरस्य शपथकरणात् किमपि न देयं; किन्तु मन्दिरस्थसुवर्णस्य शपथकरणाद् देयं।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ৱত অন্ধপথদৰ্শকাঃ সৰ্ৱ্ৱে, যূযং ৱদথ, মন্দিৰস্য শপথকৰণাৎ কিমপি ন দেযং; কিন্তু মন্দিৰস্থসুৱৰ্ণস্য শপথকৰণাদ্ দেযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ৱত অন্ধপথদর্শকাঃ সর্ৱ্ৱে, যূযং ৱদথ, মন্দিরস্য শপথকরণাৎ কিমপি ন দেযং; কিন্তু মন্দিরস্থসুৱর্ণস্য শপথকরণাদ্ দেযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဝတ အန္ဓပထဒရ္ၑကား သရွွေ, ယူယံ ဝဒထ, မန္ဒိရသျ ၑပထကရဏာတ် ကိမပိ န ဒေယံ; ကိန္တု မန္ဒိရသ္ထသုဝရ္ဏသျ ၑပထကရဏာဒ် ဒေယံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 vata andhapathadarzakAH sarvvE, yUyaM vadatha, mandirasya zapathakaraNAt kimapi na dEyaM; kintu mandirasthasuvarNasya zapathakaraNAd dEyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 વત અન્ધપથદર્શકાઃ સર્વ્વે, યૂયં વદથ, મન્દિરસ્ય શપથકરણાત્ કિમપિ ન દેયં; કિન્તુ મન્દિરસ્થસુવર્ણસ્ય શપથકરણાદ્ દેયં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:16
14 अन्तरसन्दर्भाः  

ते तिष्ठन्तु, ते अन्धमनुजानाम् अन्धमार्गदर्शका एव; यद्यन्धोऽन्धं पन्थानं दर्शयति, तर्ह्युभौ गर्त्ते पततः।


हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं मनुजानां समक्षं स्वर्गद्वारं रुन्ध, यूयं स्वयं तेन न प्रविशथ, प्रविविक्षूनपि वारयथ। वत कपटिन उपाध्यायाः फिरूशिनश्च यूयं छलाद् दीर्घं प्रार्थ्य विधवानां सर्व्वस्वं ग्रसथ, युष्माकं घोरतरदण्डो भविष्यति।


हे मूढा हे अन्धाः सुवर्णं तत्सुवर्णपावकमन्दिरम् एतयोरुभयो र्मध्ये किं श्रेयः?


हे मूढा हे अन्धाः, नैवेद्यं तन्नैवेद्यपावकवेदिरेतयोरुभयो र्मध्ये किं श्रेयः?


हे अन्धपथदर्शका यूयं मशकान् अपसारयथ, किन्तु महाङ्गान् ग्रसथ।


हे अन्धाः फिरूशिलोका आदौ पानपात्राणां भोजनपात्राणाञ्चाभ्यन्तरं परिष्कुरुत, तेन तेषां बहिरपि परिष्कारिष्यते।


अपरं यः कश्चित् छिन्नत्वग् भवति स कृत्स्नव्यवस्थायाः पालनम् ईश्वराय धारयतीति प्रमाणं ददामि।


हे भ्रातरः विशेषत इदं वदामि स्वर्गस्य वा पृथिव्या वान्यवस्तुनो नाम गृहीत्वा युष्माभिः कोऽपि शपथो न क्रियतां, किन्तु यथा दण्ड्या न भवत तदर्थं युष्माकं तथैव तन्नहि चेतिवाक्यं यथेष्टं भवतु।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्