Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:32 - सत्यवेदः। Sanskrit NT in Devanagari

32 "अहमिब्राहीम ईश्वर इस्हाक ईश्वरो याकूब ईश्वर" इति किं युष्माभि र्नापाठि? किन्त्वीश्वरो जीवताम् ईश्वर:, स मृतानामीश्वरो नहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 "অহমিব্ৰাহীম ঈশ্ৱৰ ইস্হাক ঈশ্ৱৰো যাকূব ঈশ্ৱৰ" ইতি কিং যুষ্মাভি ৰ্নাপাঠি? কিন্ত্ৱীশ্ৱৰো জীৱতাম্ ঈশ্ৱৰ:, স মৃতানামীশ্ৱৰো নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 "অহমিব্রাহীম ঈশ্ৱর ইস্হাক ঈশ্ৱরো যাকূব ঈশ্ৱর" ইতি কিং যুষ্মাভি র্নাপাঠি? কিন্ত্ৱীশ্ৱরো জীৱতাম্ ঈশ্ৱর:, স মৃতানামীশ্ৱরো নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 "အဟမိဗြာဟီမ ဤၑွရ ဣသှာက ဤၑွရော ယာကူဗ ဤၑွရ" ဣတိ ကိံ ယုၐ္မာဘိ ရ္နာပါဌိ? ကိန္တွီၑွရော ဇီဝတာမ် ဤၑွရ:, သ မၖတာနာမီၑွရော နဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 "ahamibrAhIma Izvara ishAka IzvarO yAkUba Izvara" iti kiM yuSmAbhi rnApAThi? kintvIzvarO jIvatAm Izvara:, sa mRtAnAmIzvarO nahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 "અહમિબ્રાહીમ ઈશ્વર ઇસ્હાક ઈશ્વરો યાકૂબ ઈશ્વર" ઇતિ કિં યુષ્માભિ ર્નાપાઠિ? કિન્ત્વીશ્વરો જીવતામ્ ઈશ્વર:, સ મૃતાનામીશ્વરો નહિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:32
9 अन्तरसन्दर्भाः  

अपरं मृतानामुत्थानमधि युष्मान् प्रतीयमीश्वरोक्तिः,


यं यीशुं यूयं परकरेषु समार्पयत ततो यं पीलातो मोचयितुम् एैच्छत् तथापि यूयं तस्य साक्षान् नाङ्गीकृतवन्त इब्राहीम इस्हाको याकूबश्चेश्वरोऽर्थाद् अस्माकं पूर्व्वपुरुषाणाम् ईश्वरः स्वपुत्रस्य तस्य यीशो र्महिमानं प्राकाशयत्।


एतस्मिन् समये, अहं तव पूर्व्वपुरुषाणाम् ईश्वरोऽर्थाद् इब्राहीम ईश्वर इस्हाक ईश्वरो याकूब ईश्वरश्च, मूसामुद्दिश्य परमेश्वरस्यैतादृशी विहायसीया वाणी बभूव, ततः स कम्पान्वितः सन् पुन र्निरीक्षितुं प्रगल्भो न बभूव।


किन्तु ते सर्व्वोत्कृष्टम् अर्थतः स्वर्गीयं देशम् आकाङ्क्षन्ति तस्माद् ईश्वरस्तानधि न लज्जमानस्तेषाम् ईश्वर इति नाम गृहीतवान् यतः स तेषां कृते नगरमेकं संस्थापितवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्