Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:30 - सत्यवेदः। Sanskrit NT in Devanagari

30 उत्थानप्राप्ता लोका न विवहन्ति, न च वाचा दीयन्ते, किन्त्वीश्वरस्य स्वर्गस्थदूतानां सदृशा भवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 উত্থানপ্ৰাপ্তা লোকা ন ৱিৱহন্তি, ন চ ৱাচা দীযন্তে, কিন্ত্ৱীশ্ৱৰস্য স্ৱৰ্গস্থদূতানাং সদৃশা ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 উত্থানপ্রাপ্তা লোকা ন ৱিৱহন্তি, ন চ ৱাচা দীযন্তে, কিন্ত্ৱীশ্ৱরস্য স্ৱর্গস্থদূতানাং সদৃশা ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ဥတ္ထာနပြာပ္တာ လောကာ န ဝိဝဟန္တိ, န စ ဝါစာ ဒီယန္တေ, ကိန္တွီၑွရသျ သွရ္ဂသ္ထဒူတာနာံ သဒၖၑာ ဘဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 utthAnaprAptA lOkA na vivahanti, na ca vAcA dIyantE, kintvIzvarasya svargasthadUtAnAM sadRzA bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 ઉત્થાનપ્રાપ્તા લોકા ન વિવહન્તિ, ન ચ વાચા દીયન્તે, કિન્ત્વીશ્વરસ્ય સ્વર્ગસ્થદૂતાનાં સદૃશા ભવન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:30
14 अन्तरसन्दर्भाः  

तदानीं धार्म्मिकलोकाः स्वेषां पितू राज्ये भास्करइव तेजस्विनो भविष्यन्ति। श्रोतुं यस्य श्रुती आसाते, म शृणुयात्।


तस्मादवधद्धं, एतेषां क्षुद्रप्राणिनाम् एकमपि मा तुच्छीकुरुत,


अपरं मृतानामुत्थानमधि युष्मान् प्रतीयमीश्वरोक्तिः,


फलतो जलाप्लावनात् पूर्व्वं यद्दिनं यावत् नोहः पोतं नारोहत्, तावत्कालं यथा मनुष्या भोजने पाने विवहने विवाहने च प्रवृत्ता आसन्;


यावत्कालं नोहो महापोतं नारोहद् आप्लाविवार्य्येत्य सर्व्वं नानाशयच्च तावत्कालं यथा लोका अभुञ्जतापिवन् व्यवहन् व्यवाहयंश्च;


अनन्तरं अहं तस्य चरणयोरन्तिके निपत्य तं प्रणन्तुमुद्यतः। ततः स माम् उक्तवान् सावधानस्तिष्ठ मैवं कुरु यीशोः साक्ष्यविशिष्टैस्तव भ्रातृभिस्त्वया च सहदासो ऽहं। ईश्वरमेव प्रणम यस्माद् यीशोः साक्ष्यं भविष्यद्वाक्यस्य सारं।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्