Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 तत्र यदि कश्चित् किञ्चिद् वक्ष्यति, तर्हि वदिष्यथः, एतस्यां प्रभोः प्रयोजनमास्ते, तेन स तत्क्षणात् प्रहेष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তত্ৰ যদি কশ্চিৎ কিঞ্চিদ্ ৱক্ষ্যতি, তৰ্হি ৱদিষ্যথঃ, এতস্যাং প্ৰভোঃ প্ৰযোজনমাস্তে, তেন স তৎক্ষণাৎ প্ৰহেষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তত্র যদি কশ্চিৎ কিঞ্চিদ্ ৱক্ষ্যতি, তর্হি ৱদিষ্যথঃ, এতস্যাং প্রভোঃ প্রযোজনমাস্তে, তেন স তৎক্ষণাৎ প্রহেষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတြ ယဒိ ကၑ္စိတ် ကိဉ္စိဒ် ဝက္ၐျတိ, တရှိ ဝဒိၐျထး, ဧတသျာံ ပြဘေား ပြယောဇနမာသ္တေ, တေန သ တတ္က္ၐဏာတ် ပြဟေၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tatra yadi kazcit kinjcid vakSyati, tarhi vadiSyathaH, EtasyAM prabhOH prayOjanamAstE, tEna sa tatkSaNAt prahESyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 તત્ર યદિ કશ્ચિત્ કિઞ્ચિદ્ વક્ષ્યતિ, તર્હિ વદિષ્યથઃ, એતસ્યાં પ્રભોઃ પ્રયોજનમાસ્તે, તેન સ તત્ક્ષણાત્ પ્રહેષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:3
18 अन्तरसन्दर्भाः  

युवां सम्मुखस्थग्रामं गत्वा बद्धां यां सवत्सां गर्द्दभीं हठात् प्राप्स्यथः, तां मोचयित्वा मदन्तिकम् आनयतं।


सीयोनः कन्यकां यूयं भाषध्वमिति भारतीं। पश्य ते नम्रशीलः सन् नृप आरुह्य गर्दभीं। अर्थादारुह्य तद्वत्समायास्यति त्वदन्तिकं।


त्वं योल्लोकान् तस्य हस्ते समर्पितवान् स यथा तेभ्योऽनन्तायु र्ददाति तदर्थं त्वं प्राणिमात्राणाम् अधिपतित्वभारं तस्मै दत्तवान्।


पिता पुत्रे स्नेहं कृत्वा तस्य हस्ते सर्व्वाणि समर्पितवान्।


स एव सर्व्वेभ्यो जीवनं प्राणान् सर्व्वसामग्रीश्च प्रददाति; अतएव स कस्याश्चित् सामग्य्रा अभावहेतो र्मनुष्याणां हस्तैः सेवितो भवतीति न।


युष्माकं हिताय तीतस्य मनसि य ईश्वर इमम् उद्योगं जनितवान् स धन्यो भवतु।


यूयञ्चास्मत्प्रभो र्यीशुख्रीष्टस्यानुग्रहं जानीथ यतस्तस्य निर्धनत्वेन यूयं यद् धनिनो भवथ तदर्थं स धनी सन्नपि युष्मत्कृते निर्धनोऽभवत्।


यत् किञ्चिद् उत्तमं दानं पूर्णो वरश्च तत् सर्व्वम् ऊर्द्ध्वाद् अर्थतो यस्मिन् दशान्तरं परिवर्त्तनजातच्छाया वा नास्ति तस्माद् दीप्त्याकरात् पितुरवरोहति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्