Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 यीशुः प्रत्युवाच, युवाभ्यां यद् याच्यते, तन्न बुध्यते, अहं येन कंसेन पास्यामि युवाभ्यां किं तेन पातुं शक्यते? अहञ्च येन मज्जेनेन मज्जिष्ये, युवाभ्यां किं तेन मज्जयितुं शक्यते? ते जगदुः शक्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 যীশুঃ প্ৰত্যুৱাচ, যুৱাভ্যাং যদ্ যাচ্যতে, তন্ন বুধ্যতে, অহং যেন কংসেন পাস্যামি যুৱাভ্যাং কিং তেন পাতুং শক্যতে? অহঞ্চ যেন মজ্জেনেন মজ্জিষ্যে, যুৱাভ্যাং কিং তেন মজ্জযিতুং শক্যতে? তে জগদুঃ শক্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 যীশুঃ প্রত্যুৱাচ, যুৱাভ্যাং যদ্ যাচ্যতে, তন্ন বুধ্যতে, অহং যেন কংসেন পাস্যামি যুৱাভ্যাং কিং তেন পাতুং শক্যতে? অহঞ্চ যেন মজ্জেনেন মজ্জিষ্যে, যুৱাভ্যাং কিং তেন মজ্জযিতুং শক্যতে? তে জগদুঃ শক্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ယီၑုး ပြတျုဝါစ, ယုဝါဘျာံ ယဒ် ယာစျတေ, တန္န ဗုဓျတေ, အဟံ ယေန ကံသေန ပါသျာမိ ယုဝါဘျာံ ကိံ တေန ပါတုံ ၑကျတေ? အဟဉ္စ ယေန မဇ္ဇေနေန မဇ္ဇိၐျေ, ယုဝါဘျာံ ကိံ တေန မဇ္ဇယိတုံ ၑကျတေ? တေ ဇဂဒုး ၑကျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 yIzuH pratyuvAca, yuvAbhyAM yad yAcyatE, tanna budhyatE, ahaM yEna kaMsEna pAsyAmi yuvAbhyAM kiM tEna pAtuM zakyatE? ahanjca yEna majjEnEna majjiSyE, yuvAbhyAM kiM tEna majjayituM zakyatE? tE jagaduH zakyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 યીશુઃ પ્રત્યુવાચ, યુવાભ્યાં યદ્ યાચ્યતે, તન્ન બુધ્યતે, અહં યેન કંસેન પાસ્યામિ યુવાભ્યાં કિં તેન પાતું શક્યતે? અહઞ્ચ યેન મજ્જેનેન મજ્જિષ્યે, યુવાભ્યાં કિં તેન મજ્જયિતું શક્યતે? તે જગદુઃ શક્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:22
17 अन्तरसन्दर्भाः  

ततः पितर उदितवान्, यद्यपि त्वया समं मर्त्तव्यं, तथापि कदापि त्वां न नाङ्गीकरिष्यामि; तथैव सर्व्वे शिष्याश्चोचुः।


ततः स किञ्चिद्दूरं गत्वाधोमुखः पतन् प्रार्थयाञ्चक्रे, हे मत्पितर्यदि भवितुं शक्नोति, तर्हि कंसोऽयं मत्तो दूरं यातु; किन्तु मदिच्छावत् न भवतु, त्वदिच्छावद् भवतु।


स द्वितीयवारं प्रार्थयाञ्चक्रे, हे मत्तात, न पीते यदि कंसमिदं मत्तो दूरं यातुं न शक्नोति, तर्हि त्वदिच्छावद् भवतु।


किन्तु भविष्यद्वादिनां वाक्यानां संसिद्धये सर्व्वमेतदभूत्।तदा सर्व्वे शिष्यास्तं विहाय पलायन्त।


अपरमुदितवान् हे पित र्हे पितः सर्व्वें त्वया साध्यं, ततो हेतोरिमं कंसं मत्तो दूरीकुरु, किन्तु तन् ममेच्छातो न तवेच्छातो भवतु।


किन्तु येन मज्जनेनाहं मग्नो भविष्यामि यावत्कालं तस्य सिद्धि र्न भविष्यति तावदहं कतिकष्टं प्राप्स्यामि।


हे पित र्यदि भवान् सम्मन्यते तर्हि कंसमेनं ममान्तिकाद् दूरय किन्तु मदिच्छानुरूपं न त्वदिच्छानुरूपं भवतु।


ततो यीशुः पितरम् अवदत्, खङ्गं कोषे स्थापय मम पिता मह्यं पातुं यं कंसम् अददात् तेनाहं किं न पास्यामि?


तत आत्मापि स्वयम् अस्माकं दुर्ब्बलतायाः सहायत्वं करोति; यतः किं प्रार्थितव्यं तद् बोद्धुं वयं न शक्नुमः, किन्त्वस्पष्टैरार्त्तरावैरात्मा स्वयम् अस्मन्निमित्तं निवेदयति।


यूयं प्रार्थयध्वे किन्तु न लभध्वे यतो हेतोः स्वसुखभोगेषु व्ययार्थं कु प्रार्थयध्वे।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्