Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 17:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 तदा यीशुः कथितवान् रे अविश्वासिनः, रे विपथगामिनः, पुनः कतिकालान् अहं युष्माकं सन्निधौ स्थास्यामि? कतिकालान् वा युष्मान् सहिष्ये? तमत्र ममान्तिकमानयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তদা যীশুঃ কথিতৱান্ ৰে অৱিশ্ৱাসিনঃ, ৰে ৱিপথগামিনঃ, পুনঃ কতিকালান্ অহং যুষ্মাকং সন্নিধৌ স্থাস্যামি? কতিকালান্ ৱা যুষ্মান্ সহিষ্যে? তমত্ৰ মমান্তিকমানযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তদা যীশুঃ কথিতৱান্ রে অৱিশ্ৱাসিনঃ, রে ৱিপথগামিনঃ, পুনঃ কতিকালান্ অহং যুষ্মাকং সন্নিধৌ স্থাস্যামি? কতিকালান্ ৱা যুষ্মান্ সহিষ্যে? তমত্র মমান্তিকমানযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တဒါ ယီၑုး ကထိတဝါန် ရေ အဝိၑွာသိနး, ရေ ဝိပထဂါမိနး, ပုနး ကတိကာလာန် အဟံ ယုၐ္မာကံ သန္နိဓော် သ္ထာသျာမိ? ကတိကာလာန် ဝါ ယုၐ္မာန် သဟိၐျေ? တမတြ မမာန္တိကမာနယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tadA yIzuH kathitavAn rE avizvAsinaH, rE vipathagAminaH, punaH katikAlAn ahaM yuSmAkaM sannidhau sthAsyAmi? katikAlAn vA yuSmAn sahiSyE? tamatra mamAntikamAnayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 તદા યીશુઃ કથિતવાન્ રે અવિશ્વાસિનઃ, રે વિપથગામિનઃ, પુનઃ કતિકાલાન્ અહં યુષ્માકં સન્નિધૌ સ્થાસ્યામિ? કતિકાલાન્ વા યુષ્માન્ સહિષ્યે? તમત્ર મમાન્તિકમાનયત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 17:17
25 अन्तरसन्दर्भाः  

तेषामविश्वासहेतोः स तत्र स्थाने बह्वाश्चर्य्यकर्म्माणि न कृतवान्।


किन्तु यीशुस्तद्विज्ञाय तानवोचत्, हे स्तोकविश्वासिनो यूयं पूपानानयनमधि कुतः परस्परमेतद् विविंक्य?


तस्माद् भवतः शिष्याणां समीपे तमानयं किन्तु ते तं स्वास्थं कर्त्तुं न शक्ताः।


पश्चाद् यीशुना तर्जतएव स भूतस्तं विहाय गतवान्, तद्दण्डएव स बालको निरामयोऽभूत्।


तस्मात् क्षद्य विद्यमानं श्चः चुल्ल्यां निक्षेप्स्यते तादृशं यत् क्षेत्रस्थितं कुसुमं तत् यदीश्चर इत्थं बिभूषयति, तर्हि हे स्तोकप्रत्ययिनो युष्मान् किं न परिधापयिष्यति?


तदा स तान् उक्तवान्, हे अल्पविश्वासिनो यूयं कुतो विभीथ? ततः स उत्थाय वातं सागरञ्च तर्जयामास, ततो निर्व्वातमभवत्।


शेषत एकादशशिष्येषु भोजनोपविष्टेषु यीशुस्तेभ्यो दर्शनं ददौ तथोत्थानात् परं तद्दर्शनप्राप्तलोकानां कथायामविश्वासकरणात् तेषामविश्वासमनःकाठिन्याभ्यां हेतुभ्यां स तांस्तर्जितवान्।


तदा स तमवादीत्, रे अविश्वासिनः सन्ताना युष्माभिः सह कति कालानहं स्थास्यामि? अपरान् कति कालान् वा व आचारान् सहिष्ये? तं मदासन्नमानयत।


तदा स तावुवाच, हे अबोधौ हे भविष्यद्वादिभिरुक्तवाक्यं प्रत्येतुं विलम्बमानौ;


तदा यीशुरवादीत्, रे आविश्वासिन् विपथगामिन् वंश कतिकालान् युष्माभिः सह स्थास्याम्यहं युष्माकम् आचरणानि च सहिष्ये? तव पुत्रमिहानय।


पश्चात् थामै कथितवान् त्वम् अङ्गुलीम् अत्रार्पयित्वा मम करौ पश्य करं प्रसार्य्य मम कुक्षावर्पय नाविश्वस्य।


चत्वारिंशद्वत्सरान् यावच्च महाप्रान्तरे तेषां भरणं कृत्वा


एतदन्याभि र्बहुकथाभिः प्रमाणं दत्वाकथयत् एतेभ्यो विपथगामिभ्यो वर्त्तमानलोकेभ्यः स्वान् रक्षत।


यूयं ममाज्ञानतां क्षणं यावत् सोढुम् अर्हथ, अतः सा युष्माभिः सह्यतां।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्