Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 15:24 - सत्यवेदः। Sanskrit NT in Devanagari

24 तदा स प्रत्यवदत्, इस्रायेल्गोत्रस्य हारितमेषान् विना कस्याप्यन्यस्य समीपं नाहं प्रेषितोस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 তদা স প্ৰত্যৱদৎ, ইস্ৰাযেল্গোত্ৰস্য হাৰিতমেষান্ ৱিনা কস্যাপ্যন্যস্য সমীপং নাহং প্ৰেষিতোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 তদা স প্রত্যৱদৎ, ইস্রাযেল্গোত্রস্য হারিতমেষান্ ৱিনা কস্যাপ্যন্যস্য সমীপং নাহং প্রেষিতোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တဒါ သ ပြတျဝဒတ်, ဣသြာယေလ္ဂောတြသျ ဟာရိတမေၐာန် ဝိနာ ကသျာပျနျသျ သမီပံ နာဟံ ပြေၐိတောသ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tadA sa pratyavadat, isrAyElgOtrasya hAritamESAn vinA kasyApyanyasya samIpaM nAhaM prESitOsmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 તદા સ પ્રત્યવદત્, ઇસ્રાયેલ્ગોત્રસ્ય હારિતમેષાન્ વિના કસ્યાપ્યન્યસ્ય સમીપં નાહં પ્રેષિતોસ્મિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 15:24
13 अन्तरसन्दर्भाः  

किन्तु यीशुस्तां किमपि नोक्तवान्, ततः शिष्या आगत्य तं निवेदयामासुः, एषा योषिद् अस्माकं पश्चाद् उच्चैराहूयागच्छति, एनां विसृजतु।


यतो युष्मानहं तथ्यं ब्रवीमि, स्वर्गे तेषां दूता मम स्वर्गस्थस्य पितुरास्यं नित्यं पश्यन्ति। एवं ये ये हारितास्तान् रक्षितुं मनुजपुत्र आगच्छत्।


अन्यञ्च मनुजान् व्याकुलान् अरक्षकमेषानिव च त्यक्तान् निरीक्ष्य तेषु कारुणिकः सन् शिष्यान् अवदत्,


ततः पौैलबर्णब्बावक्षोभौ कथितवन्तौ प्रथमं युष्माकं सन्निधावीश्वरीयकथायाः प्रचारणम् उचितमासीत् किन्तुं तदग्राह्यत्वकरणेन यूयं स्वान् अनन्तायुषोऽयोग्यान् दर्शयथ, एतत्कारणाद् वयम् अन्यदेशीयलोकानां समीपं गच्छामः।


यथा लिखितम् आस्ते, अतोऽहं सम्मुखे तिष्ठन् भिन्नदेशनिवासिनां। स्तुवंस्त्वां परिगास्यामि तव नाम्नि परेश्वर।।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्