Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 14:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 सा कुमारी स्वीयमातुः शिक्षां लब्धा बभाषे, मज्जयितुर्योहन उत्तमाङ्गं भाजने समानीय मह्यं विश्राणय।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 সা কুমাৰী স্ৱীযমাতুঃ শিক্ষাং লব্ধা বভাষে, মজ্জযিতুৰ্যোহন উত্তমাঙ্গং ভাজনে সমানীয মহ্যং ৱিশ্ৰাণয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 সা কুমারী স্ৱীযমাতুঃ শিক্ষাং লব্ধা বভাষে, মজ্জযিতুর্যোহন উত্তমাঙ্গং ভাজনে সমানীয মহ্যং ৱিশ্রাণয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 သာ ကုမာရီ သွီယမာတုး ၑိက္ၐာံ လဗ္ဓာ ဗဘာၐေ, မဇ္ဇယိတုရျောဟန ဥတ္တမာင်္ဂံ ဘာဇနေ သမာနီယ မဟျံ ဝိၑြာဏယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 sA kumArI svIyamAtuH zikSAM labdhA babhASE, majjayituryOhana uttamAggaM bhAjanE samAnIya mahyaM vizrANaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 સા કુમારી સ્વીયમાતુઃ શિક્ષાં લબ્ધા બભાષે, મજ્જયિતુર્યોહન ઉત્તમાઙ્ગં ભાજને સમાનીય મહ્યં વિશ્રાણય|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:8
17 अन्तरसन्दर्भाः  

तत् भाजन आनाय्य तस्यै कुमार्य्यै व्यश्राणयत्, ततः सा स्वजनन्याः समीपं तन्निनाय।


तस्मात् भूपतिः शपथं कुर्व्वन् इति प्रत्यज्ञासीत्, त्वया यद् याच्यते, तदेवाहं दास्यामि।


ततो राजा शुशोच, किन्तु भोजनायोपविशतां सङ्गिनां स्वकृतशपथस्य चानुरोधात् तत् प्रदातुम आदिदेश।


ततः सा बहि र्गत्वा स्वमातरं पप्रच्छ किमहं याचिष्ये? तदा साकथयत् योहनो मज्जकस्य शिरः।


अथ तूर्णं भूपसमीपम् एत्य याचमानावदत् क्षणेस्मिन् योहनो मज्जकस्य शिरः पात्रे निधाय देहि, एतद् याचेऽहं।


ततः स कारागारं गत्वा तच्छिरश्छित्वा पात्रे निधायानीय तस्यै कन्यायै दत्तवान् कन्या च स्वमात्रे ददौ।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्