Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 14:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 तस्मात् नृपतिस्तं हन्तुमिच्छन्नपि लोकेभ्यो विभयाञ्चकार; यतः सर्व्वे योहनं भविष्यद्वादिनं मेनिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তস্মাৎ নৃপতিস্তং হন্তুমিচ্ছন্নপি লোকেভ্যো ৱিভযাঞ্চকাৰ; যতঃ সৰ্ৱ্ৱে যোহনং ভৱিষ্যদ্ৱাদিনং মেনিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তস্মাৎ নৃপতিস্তং হন্তুমিচ্ছন্নপি লোকেভ্যো ৱিভযাঞ্চকার; যতঃ সর্ৱ্ৱে যোহনং ভৱিষ্যদ্ৱাদিনং মেনিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တသ္မာတ် နၖပတိသ္တံ ဟန္တုမိစ္ဆန္နပိ လောကေဘျော ဝိဘယာဉ္စကာရ; ယတး သရွွေ ယောဟနံ ဘဝိၐျဒွါဒိနံ မေနိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tasmAt nRpatistaM hantumicchannapi lOkEbhyO vibhayAnjcakAra; yataH sarvvE yOhanaM bhaviSyadvAdinaM mEnirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 તસ્માત્ નૃપતિસ્તં હન્તુમિચ્છન્નપિ લોકેભ્યો વિભયાઞ્ચકાર; યતઃ સર્વ્વે યોહનં ભવિષ્યદ્વાદિનં મેનિરે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:5
10 अन्तरसन्दर्भाः  

तर्हि यूयं किं द्रष्टुं बहिरगमत, किमेकं भविष्यद्वादिनं? तदेव सत्यं। युष्मानहं वदामि, स भविष्यद्वादिनोपि महान्;


मनुष्यस्येति वक्तुमपि लोकेभ्यो बिभीमः, यतः सर्व्वैरपि योहन् भविष्यद्वादीति ज्ञायते।


यतो युष्माकं समीपं योहनि धर्म्मपथेनागते यूयं तं न प्रतीथ, किन्तु चण्डाला गणिकाश्च तं प्रत्यायन्, तद् विलोक्यापि यूयं प्रत्येतुं नाखिद्यध्वं।


यदि मनुष्यस्येति वदामस्तर्हि सर्व्वे लोका अस्मान् पाषाणै र्हनिष्यन्ति यतो योहन् भविष्यद्वादीति सर्व्वे दृढं जानन्ति।


यदघटत तद् दृष्टा सर्व्वे लोका ईश्वरस्य गुणान् अन्ववदन् तस्मात् लोकभयात् तौ दण्डयितुं कमप्युपायं न प्राप्य ते पुनरपि तर्जयित्वा तावत्यजन्।


तदा मन्दिरस्य सेनापतिः पदातयश्च तत्र गत्वा चेल्लोकाः पाषाणान् निक्षिप्यास्मान् मारयन्तीति भिया विनत्याचारं तान् आनयन्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्