Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 14:23 - सत्यवेदः। Sanskrit NT in Devanagari

23 ततो लोकेषु विसृष्टेषु स विविक्ते प्रार्थयितुं गिरिमेकं गत्वा सन्ध्यां यावत् तत्रैकाकी स्थितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 ততো লোকেষু ৱিসৃষ্টেষু স ৱিৱিক্তে প্ৰাৰ্থযিতুং গিৰিমেকং গৎৱা সন্ধ্যাং যাৱৎ তত্ৰৈকাকী স্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 ততো লোকেষু ৱিসৃষ্টেষু স ৱিৱিক্তে প্রার্থযিতুং গিরিমেকং গৎৱা সন্ধ্যাং যাৱৎ তত্রৈকাকী স্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တတော လောကေၐု ဝိသၖၐ္ဋေၐု သ ဝိဝိက္တေ ပြာရ္ထယိတုံ ဂိရိမေကံ ဂတွာ သန္ဓျာံ ယာဝတ် တတြဲကာကီ သ္ထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tatO lOkESu visRSTESu sa viviktE prArthayituM girimEkaM gatvA sandhyAM yAvat tatraikAkI sthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 તતો લોકેષુ વિસૃષ્ટેષુ સ વિવિક્તે પ્રાર્થયિતું ગિરિમેકં ગત્વા સન્ધ્યાં યાવત્ તત્રૈકાકી સ્થિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:23
11 अन्तरसन्दर्भाः  

अनन्तरं यीशुः शिष्यैः साकं गेत्शिमानीनामकं स्थानं प्रस्थाय तेभ्यः कथितवान्, अदः स्थानं गत्वा यावदहं प्रार्थयिष्ये तावद् यूयमत्रोपविशत।


तस्मात् प्रार्थनाकाले अन्तरागारं प्रविश्य द्वारं रुद्व्वा गुप्तं पश्यतस्तव पितुः समीपे प्रार्थयस्व; तेन तव यः पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यतिl


अपरञ्च सोऽतिप्रत्यूषे वस्तुतस्तु रात्रिशेषे समुत्थाय बहिर्भूय निर्जनं स्थानं गत्वा तत्र प्रार्थयाञ्चक्रे।


तदा स सर्व्वान् विसृज्य प्रार्थयितुं पर्व्वतं गतः।


इतः पूर्व्वं यस्मिन् समये सर्व्वे योहना मज्जितास्तदानीं यीशुरप्यागत्य मज्जितः।


अथ स प्रान्तरं गत्वा प्रार्थयाञ्चक्रे।


ततः परं स पर्व्वतमारुह्येश्वरमुद्दिश्य प्रार्थयमानः कृत्स्नां रात्रिं यापितवान्।


अथैकदा निर्जने शिष्यैः सह प्रार्थनाकाले तान् पप्रच्छ, लोका मां कं वदन्ति?


एतदाख्यानकथनात् परं प्रायेणाष्टसु दिनेषु गतेषु स पितरं योहनं याकूबञ्च गृहीत्वा प्रार्थयितुं पर्व्वतमेकं समारुरोह।


किन्तु वयं प्रार्थनायां कथाप्रचारकर्म्मणि च नित्यप्रवृत्ताः स्थास्यामः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्