Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 14:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 किन्तु यीशुस्तानवादीत्, तेषां गमने प्रयोजनं नास्ति, यूयमेव तान् भोजयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 কিন্তু যীশুস্তানৱাদীৎ, তেষাং গমনে প্ৰযোজনং নাস্তি, যূযমেৱ তান্ ভোজযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 কিন্তু যীশুস্তানৱাদীৎ, তেষাং গমনে প্রযোজনং নাস্তি, যূযমেৱ তান্ ভোজযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ကိန္တု ယီၑုသ္တာနဝါဒီတ်, တေၐာံ ဂမနေ ပြယောဇနံ နာသ္တိ, ယူယမေဝ တာန် ဘောဇယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 kintu yIzustAnavAdIt, tESAM gamanE prayOjanaM nAsti, yUyamEva tAn bhOjayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 કિન્તુ યીશુસ્તાનવાદીત્, તેષાં ગમને પ્રયોજનં નાસ્તિ, યૂયમેવ તાન્ ભોજયત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:16
10 अन्तरसन्दर्भाः  

ततः परं सन्ध्यायां शिष्यास्तदन्तिकमागत्य कथयाञ्चक्रुः, इदं निर्जनस्थानं वेलाप्यवसन्ना; तस्मात् मनुजान् स्वस्वग्रामं गन्तुं स्वार्थं भक्ष्याणि क्रेतुञ्च भवान् तान् विसृजतु।


तदा ते प्रत्यवदन्, अस्माकमत्र पूपपञ्चकं मीनद्वयञ्चास्ते।


ततः सोवादीत् यस्य द्वे वसने विद्येते स वस्त्रहीनायैकं वितरतु किंञ्च यस्य खाद्यद्रव्यं विद्यते सोपि तथैव करोतु।


किन्तु यिहूदाः समीपे मुद्रासम्पुटकस्थितेः केचिद् इत्थम् अबुध्यन्त पार्व्वणासादनार्थं किमपि द्रव्यं क्रेतुं वा दरिद्रेभ्यः किञ्चिद् वितरितुं कथितवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्