Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:49 - सत्यवेदः। Sanskrit NT in Devanagari

49 तथैव जगतः शेषे भविष्यति, फलतः स्वर्गीयदूता आगत्य पुण्यवज्जनानां मध्यात् पापिनः पृथक् कृत्वा वह्निकुण्डे निक्षेप्स्यन्ति,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

49 তথৈৱ জগতঃ শেষে ভৱিষ্যতি, ফলতঃ স্ৱৰ্গীযদূতা আগত্য পুণ্যৱজ্জনানাং মধ্যাৎ পাপিনঃ পৃথক্ কৃৎৱা ৱহ্নিকুণ্ডে নিক্ষেপ্স্যন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

49 তথৈৱ জগতঃ শেষে ভৱিষ্যতি, ফলতঃ স্ৱর্গীযদূতা আগত্য পুণ্যৱজ্জনানাং মধ্যাৎ পাপিনঃ পৃথক্ কৃৎৱা ৱহ্নিকুণ্ডে নিক্ষেপ্স্যন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

49 တထဲဝ ဇဂတး ၑေၐေ ဘဝိၐျတိ, ဖလတး သွရ္ဂီယဒူတာ အာဂတျ ပုဏျဝဇ္ဇနာနာံ မဓျာတ် ပါပိနး ပၖထက် ကၖတွာ ဝဟ္နိကုဏ္ဍေ နိက္ၐေပ္သျန္တိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

49 tathaiva jagataH zESE bhaviSyati, phalataH svargIyadUtA Agatya puNyavajjanAnAM madhyAt pApinaH pRthak kRtvA vahnikuNPE nikSEpsyanti,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

49 તથૈવ જગતઃ શેષે ભવિષ્યતિ, ફલતઃ સ્વર્ગીયદૂતા આગત્ય પુણ્યવજ્જનાનાં મધ્યાત્ પાપિનઃ પૃથક્ કૃત્વા વહ્નિકુણ્ડે નિક્ષેપ્સ્યન્તિ,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:49
9 अन्तरसन्दर्भाः  

वन्ययवसानि पापात्मनः सन्तानाः। येन रिपुणा तान्युप्तानि स शयतानः, कर्त्तनसमयश्च जगतः शेषः, कर्त्तकाः स्वर्गीयदूताः।


यथा वन्ययवसानि संगृह्य दाह्यन्ते, तथा जगतः शेषे भविष्यति;


तस्मिन् आनाये पूर्णे जना यथा रोधस्युत्तोल्य समुपविश्य प्रशस्तमीनान् संग्रह्य भाजनेषु निदधते, कुत्सितान् निक्षिपन्ति;


तदानीं स महाशब्दायमानतूर्य्या वादकान् निजदूतान् प्रहेष्यति, ते व्योम्न एकसीमातोऽपरसीमां यावत् चतुर्दिशस्तस्य मनोनीतजनान् आनीय मेलयिष्यन्ति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्