Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:29 - सत्यवेदः। Sanskrit NT in Devanagari

29 तेनावादि, नहि, शङ्केऽहं वन्ययवसोत्पाटनकाले युष्माभिस्तैः साकं गोधूमा अप्युत्पाटिष्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 তেনাৱাদি, নহি, শঙ্কেঽহং ৱন্যযৱসোৎপাটনকালে যুষ্মাভিস্তৈঃ সাকং গোধূমা অপ্যুৎপাটিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 তেনাৱাদি, নহি, শঙ্কেঽহং ৱন্যযৱসোৎপাটনকালে যুষ্মাভিস্তৈঃ সাকং গোধূমা অপ্যুৎপাটিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တေနာဝါဒိ, နဟိ, ၑင်္ကေ'ဟံ ဝနျယဝသောတ္ပာဋနကာလေ ယုၐ္မာဘိသ္တဲး သာကံ ဂေါဓူမာ အပျုတ္ပာဋိၐျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tEnAvAdi, nahi, zagkE'haM vanyayavasOtpATanakAlE yuSmAbhistaiH sAkaM gOdhUmA apyutpATiSyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 તેનાવાદિ, નહિ, શઙ્કેઽહં વન્યયવસોત્પાટનકાલે યુષ્માભિસ્તૈઃ સાકં ગોધૂમા અપ્યુત્પાટિષ્યન્તે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:29
3 अन्तरसन्दर्भाः  

किन्तु क्षणदायां सकललोकेषु सुप्तेषु तस्य रिपुरागत्य तेषां गोधूमबीजानां मध्ये वन्ययवमबीजान्युप्त्वा वव्राज।


तदानीं तेन ते प्रतिगदिताः, केनचित् रिपुणा कर्म्मदमकारि। दासेयाः कथयामासुः, वयं गत्वा तान्युत्पाय्य क्षिपामो भवतः कीदृशीच्छा जायते?


अतः श्स्यकर्त्तनकालं यावद् उभयान्यपि सह वर्द्धन्तां, पश्चात् कर्त्तनकाले कर्त्तकान् वक्ष्यामि, यूयमादौ वन्ययवसानि संगृह्य दाहयितुं वीटिका बद्व्वा स्थापयत; किन्तु सर्व्वे गोधूमा युष्माभि र्भाण्डागारं नीत्वा स्थाप्यन्ताम्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्