Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 तदानीं यीशुस्तेषाम् इति मानसं विज्ञाय तान् अवदत् किञ्चन राज्यं यदि स्वविपक्षाद् भिद्यते, तर्हि तत् उच्छिद्यते; यच्च किञ्चन नगरं वा गृहं स्वविपक्षाद् विभिद्यते, तत् स्थातुं न शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তদানীং যীশুস্তেষাম্ ইতি মানসং ৱিজ্ঞায তান্ অৱদৎ কিঞ্চন ৰাজ্যং যদি স্ৱৱিপক্ষাদ্ ভিদ্যতে, তৰ্হি তৎ উচ্ছিদ্যতে; যচ্চ কিঞ্চন নগৰং ৱা গৃহং স্ৱৱিপক্ষাদ্ ৱিভিদ্যতে, তৎ স্থাতুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তদানীং যীশুস্তেষাম্ ইতি মানসং ৱিজ্ঞায তান্ অৱদৎ কিঞ্চন রাজ্যং যদি স্ৱৱিপক্ষাদ্ ভিদ্যতে, তর্হি তৎ উচ্ছিদ্যতে; যচ্চ কিঞ্চন নগরং ৱা গৃহং স্ৱৱিপক্ষাদ্ ৱিভিদ্যতে, তৎ স্থাতুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တဒါနီံ ယီၑုသ္တေၐာမ် ဣတိ မာနသံ ဝိဇ္ဉာယ တာန် အဝဒတ် ကိဉ္စန ရာဇျံ ယဒိ သွဝိပက္ၐာဒ် ဘိဒျတေ, တရှိ တတ် ဥစ္ဆိဒျတေ; ယစ္စ ကိဉ္စန နဂရံ ဝါ ဂၖဟံ သွဝိပက္ၐာဒ် ဝိဘိဒျတေ, တတ် သ္ထာတုံ န ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tadAnIM yIzustESAm iti mAnasaM vijnjAya tAn avadat kinjcana rAjyaM yadi svavipakSAd bhidyatE, tarhi tat ucchidyatE; yacca kinjcana nagaraM vA gRhaM svavipakSAd vibhidyatE, tat sthAtuM na zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 તદાનીં યીશુસ્તેષામ્ ઇતિ માનસં વિજ્ઞાય તાન્ અવદત્ કિઞ્ચન રાજ્યં યદિ સ્વવિપક્ષાદ્ ભિદ્યતે, તર્હિ તત્ ઉચ્છિદ્યતે; યચ્ચ કિઞ્ચન નગરં વા ગૃહં સ્વવિપક્ષાદ્ વિભિદ્યતે, તત્ સ્થાતું ન શક્નોતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:25
18 अन्तरसन्दर्भाः  

ततः स तेषाम् एतादृशीं चिन्तां विज्ञाय कथितवान्, यूयं मनःसु कृत एतादृशीं कुचिन्तां कुरुथ?


इत्थं ते वितर्कयन्ति यीशुस्तत्क्षणं मनसा तद् बुद्व्वा तानवदद् यूयमन्तःकरणैः कुत एतानि वितर्कयथ?


पश्चात् स तृतीयवारं पृष्टवान्, हे यूनसः पुत्र शिमोन् त्वं किं मयि प्रीयसे? एतद्वाक्यं तृतीयवारं पृष्टवान् तस्मात् पितरो दुःखितो भूत्वाऽकथयत् हे प्रभो भवतः किमप्यगोचरं नास्ति त्वय्यहं प्रीये तद् भवान् जानाति; ततो यीशुरवदत् तर्हि मम मेषगणं पालय।


मनुजस्यान्तःस्थमात्मानं विना केन मनुजेन तस्य मनुजस्य तत्त्वं बुध्यते? तद्वदीश्वरस्यात्मानं विना केनापीश्वरस्य तत्त्वं न बुध्यते।


किन्तु यूयं यदि परस्परं दंदश्यध्वे ऽशाश्यध्वे च तर्हि युष्माकम् एकोऽन्येन यन्न ग्रस्यते तत्र युष्माभिः सावधानै र्भवितव्यं।


अपरं यस्य समीपे स्वीया स्वीया कथास्माभिः कथयितव्या तस्यागोचरः कोऽपि प्राणी नास्ति तस्य दृष्टौ सर्व्वमेवानावृतं प्रकाशितञ्चास्ते।


तदानीं महानगरी त्रिखण्डा जाता भिन्नजातीयानां नगराणि च न्यपतन् महाबाबिल् चेश्वरेण स्वकीयप्रचण्डकोपमदिरापात्रदानार्थं संस्मृता।


तस्याः सन्तानांश्च मृत्युना हनिष्यामि। तेनाहम् अन्तःकरणानां मनसाञ्चानुसन्धानकारी युष्माकमेकैकस्मै च स्वक्रियाणां फलं मया दातव्यमिति सर्व्वाः समितयो ज्ञास्यन्ति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्