Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 अनन्तरं लोकै स्तत्समीपम् आनीतो भूतग्रस्तान्धमूकैकमनुजस्तेन स्वस्थीकृतः, ततः सोऽन्धो मूको द्रष्टुं वक्तुञ्चारब्धवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 অনন্তৰং লোকৈ স্তৎসমীপম্ আনীতো ভূতগ্ৰস্তান্ধমূকৈকমনুজস্তেন স্ৱস্থীকৃতঃ, ততঃ সোঽন্ধো মূকো দ্ৰষ্টুং ৱক্তুঞ্চাৰব্ধৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 অনন্তরং লোকৈ স্তৎসমীপম্ আনীতো ভূতগ্রস্তান্ধমূকৈকমনুজস্তেন স্ৱস্থীকৃতঃ, ততঃ সোঽন্ধো মূকো দ্রষ্টুং ৱক্তুঞ্চারব্ধৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 အနန္တရံ လောကဲ သ္တတ္သမီပမ် အာနီတော ဘူတဂြသ္တာန္ဓမူကဲကမနုဇသ္တေန သွသ္ထီကၖတး, တတး သော'န္ဓော မူကော ဒြၐ္ဋုံ ဝက္တုဉ္စာရဗ္ဓဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 anantaraM lOkai statsamIpam AnItO bhUtagrastAndhamUkaikamanujastEna svasthIkRtaH, tataH sO'ndhO mUkO draSTuM vaktunjcArabdhavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 અનન્તરં લોકૈ સ્તત્સમીપમ્ આનીતો ભૂતગ્રસ્તાન્ધમૂકૈકમનુજસ્તેન સ્વસ્થીકૃતઃ, તતઃ સોઽન્ધો મૂકો દ્રષ્ટું વક્તુઞ્ચારબ્ધવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:22
12 अन्तरसन्दर्भाः  

तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।


अपरञ्च अपवित्रभूतास्तं दृष्ट्वा तच्चरणयोः पतित्वा प्रोचैः प्रोचुः, त्वमीश्वरस्य पुत्रः।


यथा ते मयि विश्वस्य पवित्रीकृतानां मध्ये भागं प्राप्नुवन्ति तदभिप्रायेण तेषां ज्ञानचक्षूंषि प्रसन्नानि कर्त्तुं तथान्धकाराद् दीप्तिं प्रति शैतानाधिकाराच्च ईश्वरं प्रति मतीः परावर्त्तयितुं तेषां समीपं त्वां प्रेष्यामि।


शयतानस्य शक्तिप्रकाशनाद् विनाश्यमानानां मध्ये सर्व्वविधाः पराक्रमा भ्रमिका आश्चर्य्यक्रिया लक्षणान्यधर्म्मजाता सर्व्वविधप्रतारणा च तस्योपस्थितेः फलं भविष्यति;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्