Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 11:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 वयं युष्माकं समीपे वंशीरवादयाम, किन्तु यूयं नानृत्यत; युष्माकं समीपे च वयमरोदिम, किन्तु यूयं न व्यलपत, तादृशै र्बालकैस्त उपमायिष्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ৱযং যুষ্মাকং সমীপে ৱংশীৰৱাদযাম, কিন্তু যূযং নানৃত্যত; যুষ্মাকং সমীপে চ ৱযমৰোদিম, কিন্তু যূযং ন ৱ্যলপত, তাদৃশৈ ৰ্বালকৈস্ত উপমাযিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ৱযং যুষ্মাকং সমীপে ৱংশীরৱাদযাম, কিন্তু যূযং নানৃত্যত; যুষ্মাকং সমীপে চ ৱযমরোদিম, কিন্তু যূযং ন ৱ্যলপত, তাদৃশৈ র্বালকৈস্ত উপমাযিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဝယံ ယုၐ္မာကံ သမီပေ ဝံၑီရဝါဒယာမ, ကိန္တု ယူယံ နာနၖတျတ; ယုၐ္မာကံ သမီပေ စ ဝယမရောဒိမ, ကိန္တု ယူယံ န ဝျလပတ, တာဒၖၑဲ ရ္ဗာလကဲသ္တ ဥပမာယိၐျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 vayaM yuSmAkaM samIpE vaMzIravAdayAma, kintu yUyaM nAnRtyata; yuSmAkaM samIpE ca vayamarOdima, kintu yUyaM na vyalapata, tAdRzai rbAlakaista upamAyiSyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 વયં યુષ્માકં સમીપે વંશીરવાદયામ, કિન્તુ યૂયં નાનૃત્યત; યુષ્માકં સમીપે ચ વયમરોદિમ, કિન્તુ યૂયં ન વ્યલપત, તાદૃશૈ ર્બાલકૈસ્ત ઉપમાયિષ્યન્તે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:17
15 अन्तरसन्दर्भाः  

एते विद्यमानजनाः कै र्मयोपमीयन्ते? ये बालका हट्ट उपविश्य स्वं स्वं बन्धुमाहूय वदन्ति,


यतो योहन् आगत्य न भुक्तवान् न पीतवांश्च, तेन लोका वदन्ति, स भूतग्रस्त इति।


तदा यीशुस्तान् अवोचत् यावत् सखीनां संङ्गे कन्याया वरस्तिष्ठति, तावत् किं ते विलापं कर्त्तुं शक्लुवन्ति? किन्तु यदा तेषां संङ्गाद् वरं नयन्ति, तादृशः समय आगमिष्यति, तदा ते उपवत्स्यन्ति।


अपरं यीशुस्तस्याध्यक्षस्य गेहं गत्वा वादकप्रभृतीन् बहून् लोकान् शब्दायमानान् विलोक्य तान् अवदत्,


तत्काले तस्य ज्येष्ठः पुत्रः क्षेत्र आसीत्। अथ स निवेशनस्य निकटं आगच्छन् नृत्यानां वाद्यानाञ्च शब्दं श्रुत्वा


ततो लोाकारण्यमध्ये बहुस्त्रियो रुदत्यो विलपन्त्यश्च यीशोः पश्चाद् ययुः।


ये बालका विपण्याम् उपविश्य परस्परम् आहूय वाक्यमिदं वदन्ति, वयं युष्माकं निकटे वंशीरवादिष्म, किन्तु यूयं नानर्त्तिष्ट, वयं युष्माकं निकट अरोदिष्म, किन्तु युयं न व्यलपिष्ट, बालकैरेतादृशैस्तेषाम् उपमा भवति।


अपरञ्च ये रुदन्ति विलपन्ति च तान् सर्व्वान् जनान् उवाच, यूयं मा रोदिष्ट कन्या न मृता निद्राति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्