Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:42 - सत्यवेदः। Sanskrit NT in Devanagari

42 यश्च कश्चित् एतेषां क्षुद्रनराणाम् यं कञ्चनैकं शिष्य इति विदित्वा कंसैकं शीतलसलिलं तस्मै दत्ते, युष्मानहं तथ्यं वदामि, स केनापि प्रकारेण फलेन न वञ्चिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 যশ্চ কশ্চিৎ এতেষাং ক্ষুদ্ৰনৰাণাম্ যং কঞ্চনৈকং শিষ্য ইতি ৱিদিৎৱা কংসৈকং শীতলসলিলং তস্মৈ দত্তে, যুষ্মানহং তথ্যং ৱদামি, স কেনাপি প্ৰকাৰেণ ফলেন ন ৱঞ্চিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 যশ্চ কশ্চিৎ এতেষাং ক্ষুদ্রনরাণাম্ যং কঞ্চনৈকং শিষ্য ইতি ৱিদিৎৱা কংসৈকং শীতলসলিলং তস্মৈ দত্তে, যুষ্মানহং তথ্যং ৱদামি, স কেনাপি প্রকারেণ ফলেন ন ৱঞ্চিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 ယၑ္စ ကၑ္စိတ် ဧတေၐာံ က္ၐုဒြနရာဏာမ် ယံ ကဉ္စနဲကံ ၑိၐျ ဣတိ ဝိဒိတွာ ကံသဲကံ ၑီတလသလိလံ တသ္မဲ ဒတ္တေ, ယုၐ္မာနဟံ တထျံ ဝဒါမိ, သ ကေနာပိ ပြကာရေဏ ဖလေန န ဝဉ္စိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 yazca kazcit EtESAM kSudranarANAm yaM kanjcanaikaM ziSya iti viditvA kaMsaikaM zItalasalilaM tasmai dattE, yuSmAnahaM tathyaM vadAmi, sa kEnApi prakArENa phalEna na vanjciSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

42 યશ્ચ કશ્ચિત્ એતેષાં ક્ષુદ્રનરાણામ્ યં કઞ્ચનૈકં શિષ્ય ઇતિ વિદિત્વા કંસૈકં શીતલસલિલં તસ્મૈ દત્તે, યુષ્માનહં તથ્યં વદામિ, સ કેનાપિ પ્રકારેણ ફલેન ન વઞ્ચિષ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:42
21 अन्तरसन्दर्भाः  

तस्मादवधद्धं, एतेषां क्षुद्रप्राणिनाम् एकमपि मा तुच्छीकुरुत,


तद्वद् एतेषां क्षुद्रप्राएिनाम् एकोपि नश्यतीति युष्माकं स्वर्गस्थपितु र्नाभिमतम्।


तदानीं राजा तान् प्रतिवदिष्यति, युष्मानहं सत्यं वदामि, ममैतेषां भ्रातृणां मध्ये कञ्चनैकं क्षुद्रतमं प्रति यद् अकुरुत, तन्मां प्रत्यकुरुत।


एतेषां क्षुद्रप्राणिनाम् एकस्यापि विघ्नजननात् कण्ठबद्धपेषणीकस्य तस्य सागरागाधजले मज्जनं भद्रं।


अतो यूयं रिपुष्वपि प्रीयध्वं, परहितं कुरुत च; पुनः प्राप्त्याशां त्यक्त्वा ऋणमर्पयत, तथा कृते युष्माकं महाफलं भविष्यति, यूयञ्च सर्व्वप्रधानस्य सन्ताना इति ख्यातिं प्राप्स्यथ, यतो युष्माकं पिता कृतघ्नानां दुर्व्टत्तानाञ्च हितमाचरति।


यस्मिन् इच्छुकता विद्यते तेन यन्न धार्य्यते तस्मात् सोऽनुगृह्यत इति नहि किन्तु यद् धार्य्यते तस्मादेव।


यतो युष्माभिः पवित्रलोकानां य उपकारो ऽकारि क्रियते च तेनेश्वरस्य नाम्ने प्रकाशितं प्रेम श्रमञ्च विस्मर्त्तुम् ईश्वरोऽन्यायकारी न भवति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्