Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:26 - सत्यवेदः। Sanskrit NT in Devanagari

26 किन्तु तेभ्यो यूयं मा बिभीत, यतो यन्न प्रकाशिष्यते, तादृक् छादितं किमपि नास्ति, यच्च न व्यञ्चिष्यते, तादृग् गुप्तं किमपि नास्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 কিন্তু তেভ্যো যূযং মা বিভীত, যতো যন্ন প্ৰকাশিষ্যতে, তাদৃক্ ছাদিতং কিমপি নাস্তি, যচ্চ ন ৱ্যঞ্চিষ্যতে, তাদৃগ্ গুপ্তং কিমপি নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 কিন্তু তেভ্যো যূযং মা বিভীত, যতো যন্ন প্রকাশিষ্যতে, তাদৃক্ ছাদিতং কিমপি নাস্তি, যচ্চ ন ৱ্যঞ্চিষ্যতে, তাদৃগ্ গুপ্তং কিমপি নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ကိန္တု တေဘျော ယူယံ မာ ဗိဘီတ, ယတော ယန္န ပြကာၑိၐျတေ, တာဒၖက် ဆာဒိတံ ကိမပိ နာသ္တိ, ယစ္စ န ဝျဉ္စိၐျတေ, တာဒၖဂ် ဂုပ္တံ ကိမပိ နာသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 kintu tEbhyO yUyaM mA bibhIta, yatO yanna prakAziSyatE, tAdRk chAditaM kimapi nAsti, yacca na vyanjciSyatE, tAdRg guptaM kimapi nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 કિન્તુ તેભ્યો યૂયં મા બિભીત, યતો યન્ન પ્રકાશિષ્યતે, તાદૃક્ છાદિતં કિમપિ નાસ્તિ, યચ્ચ ન વ્યઞ્ચિષ્યતે, તાદૃગ્ ગુપ્તં કિમપિ નાસ્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:26
22 अन्तरसन्दर्भाः  

ये कायं हन्तुं शक्नुवन्ति नात्मानं, तेभ्यो मा भैष्ट; यः कायात्मानौ निरये नाशयितुं, शक्नोति, ततो बिभीत।


अतोहेतो र्यन्न प्रकाशयिष्यते तादृग् लुक्कायितं किमपि वस्तु नास्ति; यद् व्यक्तं न भविष्यति तादृशं गुप्तं किमपि वस्तु नास्ति।


तन्नाम्ना यिरूशालममारभ्य सर्व्वदेशे मनःपरावर्त्तनस्य पापमोचनस्य च सुसंवादः प्रचारयितव्यः,


यन्न प्रकाशयिष्यते तादृग् अप्रकाशितं वस्तु किमपि नास्ति यच्च न सुव्यक्तं प्रचारयिष्यते तादृग् गृप्तं वस्तु किमपि नास्ति।


किन्तु युष्मासु पवित्रस्यात्मन आविर्भावे सति यूयं शक्तिं प्राप्य यिरूशालमि समस्तयिहूदाशोमिरोणदेशयोः पृथिव्याः सीमां यावद् यावन्तो देशास्तेषु यर्व्वेषु च मयि साक्ष्यं दास्यथ।


तदा पितरयोहनोरेतादृशीम् अक्षेभतां दृष्ट्वा तावविद्वांसौ नीचलोकाविति बुद्ध्वा आश्चर्य्यम् अमन्यन्त तौ च यीशोः सङ्गिनौ जाताविति ज्ञातुम् अशक्नुवन्।


ततः पितरयोहनौ प्रत्यवदताम् ईश्वरस्याज्ञाग्रहणं वा युष्माकम् आज्ञाग्रहणम् एतयो र्मध्ये ईश्वरस्य गोचरे किं विहितं? यूयं तस्य विवेचनां कुरुत।


अत उपयुक्तसमयात् पूर्व्वम् अर्थतः प्रभोरागमनात् पूर्व्वं युष्माभि र्विचारो न क्रियतां। प्रभुरागत्य तिमिरेण प्रच्छन्नानि सर्व्वाणि दीपयिष्यति मनसां मन्त्रणाश्च प्रकाशयिष्यति तस्मिन् समय ईश्वराद् एकैकस्य प्रशंसा भविष्यति।


यदि च धर्म्मार्थं क्लिश्यध्वं तर्हि धन्या भविष्यथ। तेषाम् आशङ्कया यूयं न बिभीत न विङ्क्त वा।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्