Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:37 - सत्यवेदः। Sanskrit NT in Devanagari

37 यः कश्चिदीदृशस्य कस्यापि बालस्यातिथ्यं करोति स ममातिथ्यं करोति; यः कश्चिन्ममातिथ्यं करोति स केवलम् ममातिथ्यं करोति तन्न मत्प्रेरकस्याप्यातिथ्यं करोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 যঃ কশ্চিদীদৃশস্য কস্যাপি বালস্যাতিথ্যং কৰোতি স মমাতিথ্যং কৰোতি; যঃ কশ্চিন্মমাতিথ্যং কৰোতি স কেৱলম্ মমাতিথ্যং কৰোতি তন্ন মৎপ্ৰেৰকস্যাপ্যাতিথ্যং কৰোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 যঃ কশ্চিদীদৃশস্য কস্যাপি বালস্যাতিথ্যং করোতি স মমাতিথ্যং করোতি; যঃ কশ্চিন্মমাতিথ্যং করোতি স কেৱলম্ মমাতিথ্যং করোতি তন্ন মৎপ্রেরকস্যাপ্যাতিথ্যং করোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ယး ကၑ္စိဒီဒၖၑသျ ကသျာပိ ဗာလသျာတိထျံ ကရောတိ သ မမာတိထျံ ကရောတိ; ယး ကၑ္စိန္မမာတိထျံ ကရောတိ သ ကေဝလမ် မမာတိထျံ ကရောတိ တန္န မတ္ပြေရကသျာပျာတိထျံ ကရောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 yaH kazcidIdRzasya kasyApi bAlasyAtithyaM karOti sa mamAtithyaM karOti; yaH kazcinmamAtithyaM karOti sa kEvalam mamAtithyaM karOti tanna matprErakasyApyAtithyaM karOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

37 યઃ કશ્ચિદીદૃશસ્ય કસ્યાપિ બાલસ્યાતિથ્યં કરોતિ સ મમાતિથ્યં કરોતિ; યઃ કશ્ચિન્મમાતિથ્યં કરોતિ સ કેવલમ્ મમાતિથ્યં કરોતિ તન્ન મત્પ્રેરકસ્યાપ્યાતિથ્યં કરોતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:37
13 अन्तरसन्दर्भाः  

तस्मादवधद्धं, एतेषां क्षुद्रप्राणिनाम् एकमपि मा तुच्छीकुरुत,


तदानीं राजा तान् प्रतिवदिष्यति, युष्मानहं सत्यं वदामि, ममैतेषां भ्रातृणां मध्ये कञ्चनैकं क्षुद्रतमं प्रति यद् अकुरुत, तन्मां प्रत्यकुरुत।


तदा स बालकमेकं गृहीत्वा मध्ये समुपावेशयत् ततस्तं क्रोडे कृत्वा तानवादात्


यो जनो युष्माकं वाक्यं गृह्लाति स ममैव वाक्यं गृह्लाति; किञ्च यो जनो युष्माकम् अवज्ञां करोति स ममैवावज्ञां करोति; यो जनो ममावज्ञां करोति च स मत्प्रेरकस्यैवावज्ञां करोति।


यो जनो मम नाम्नास्य बालास्यातिथ्यं विदधाति स ममातिथ्यं विदधाति, यश्च ममातिथ्यं विदधाति स मम प्रेरकस्यातिथ्यं विदधाति, युष्माकं मध्येयः स्वं सर्व्वस्मात् क्षुद्रं जानीते स एव श्रेष्ठो भविष्यति।


अहं पिता च द्वयोरेकत्वम्।


अहं युष्मानतीव यथार्थं वदामि, मया प्रेरितं जनं यो गृह्लाति स मामेव गृह्लाति यश्च मां गृह्लाति स मत्प्रेरकं गृह्लाति।


यः पुत्रं सत् करोति स तस्य प्रेरकमपि सत् करोति।


अतो हेतो र्यः कश्चिद् वाक्यमेतन्न गृह्लाति स मनुष्यम् अवजानातीति नहि येन स्वकीयात्मा युष्मदन्तरे समर्पितस्तम् ईश्वरम् एवावजानाति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्