Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 8:36 - सत्यवेदः। Sanskrit NT in Devanagari

36 अपरञ्च मनुजः सर्व्वं जगत् प्राप्य यदि स्वप्राणं हारयति तर्हि तस्य को लाभः?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 অপৰঞ্চ মনুজঃ সৰ্ৱ্ৱং জগৎ প্ৰাপ্য যদি স্ৱপ্ৰাণং হাৰযতি তৰ্হি তস্য কো লাভঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 অপরঞ্চ মনুজঃ সর্ৱ্ৱং জগৎ প্রাপ্য যদি স্ৱপ্রাণং হারযতি তর্হি তস্য কো লাভঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 အပရဉ္စ မနုဇး သရွွံ ဇဂတ် ပြာပျ ယဒိ သွပြာဏံ ဟာရယတိ တရှိ တသျ ကော လာဘး?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 aparanjca manujaH sarvvaM jagat prApya yadi svaprANaM hArayati tarhi tasya kO lAbhaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 અપરઞ્ચ મનુજઃ સર્વ્વં જગત્ પ્રાપ્ય યદિ સ્વપ્રાણં હારયતિ તર્હિ તસ્ય કો લાભઃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 8:36
17 अन्तरसन्दर्भाः  

मानुषो यदि सर्व्वं जगत् लभते निजप्रणान् हारयति, तर्हि तस्य को लाभः? मनुजो निजप्राणानां विनिमयेन वा किं दातुं शक्नोति?


यतो यः कश्चित् स्वप्राणं रक्षितुमिच्छति स तं हारयिष्यति, किन्तु यः कश्चिन् मदर्थं सुसंवादार्थञ्च प्राणं हारयति स तं रक्षिष्यति।


नरः स्वप्राणविनिमयेन किं दातुं शक्नोति?


कश्चिद् यदि सर्व्वं जगत् प्राप्नोति किन्तु स्वप्राणान् हारयति स्वयं विनश्यति च तर्हि तस्य को लाभः?


तर्हि यानि कर्म्माणि यूयम् इदानीं लज्जाजनकानि बुध्यध्वे पूर्व्वं तै र्युष्माकं को लाभ आसीत्? तेषां कर्म्मणां फलं मरणमेव।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्