Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 7:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 ततः स लोकान् हित्वा गृहमध्यं प्रविष्टस्तदा शिष्यास्तदृष्टान्तवाक्यार्थं पप्रच्छुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ততঃ স লোকান্ হিৎৱা গৃহমধ্যং প্ৰৱিষ্টস্তদা শিষ্যাস্তদৃষ্টান্তৱাক্যাৰ্থং পপ্ৰচ্ছুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ততঃ স লোকান্ হিৎৱা গৃহমধ্যং প্রৱিষ্টস্তদা শিষ্যাস্তদৃষ্টান্তৱাক্যার্থং পপ্রচ্ছুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တတး သ လောကာန် ဟိတွာ ဂၖဟမဓျံ ပြဝိၐ္ဋသ္တဒါ ၑိၐျာသ္တဒၖၐ္ဋာန္တဝါကျာရ္ထံ ပပြစ္ဆုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tataH sa lOkAn hitvA gRhamadhyaM praviSTastadA ziSyAstadRSTAntavAkyArthaM papracchuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 તતઃ સ લોકાન્ હિત્વા ગૃહમધ્યં પ્રવિષ્ટસ્તદા શિષ્યાસ્તદૃષ્ટાન્તવાક્યાર્થં પપ્રચ્છુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:17
10 अन्तरसन्दर्भाः  

अनन्तरं शिष्यैरागत्य सोऽपृच्छ्यत, भवता तेभ्यः कुतो दृष्टान्तकथा कथ्यते?


सर्व्वान् मनुजान् विसृज्य यीशौ गृहं प्रविष्टे तच्छिष्या आगत्य यीशवे कथितवन्तः, क्षेत्रस्य वन्ययवसीयदृष्टान्तकथाम् भवान अस्मान् स्पष्टीकृत्य वदतु।


तदा पितरस्तं प्रत्यवदत्, दृष्टान्तमिममस्मान् बोधयतु।


तदनन्तरं यीशै कतिपयदिनानि विलम्ब्य पुनः कफर्नाहूम्नगरं प्रविष्टे स गृह आस्त इति किंवदन्त्या तत्क्षणं तत्समीपं बहवो लोका आगत्य समुपतस्थुः,


अनन्तरं ते निवेशनं गताः, किन्तु तत्रापि पुनर्महान् जनसमागमो ऽभवत् तस्मात्ते भोक्तुमप्यवकाशं न प्राप्ताः।


तदनन्तरं निर्जनसमये तत्सङ्गिनो द्वादशशिष्याश्च तं तद्दृष्टान्तवाक्यस्यार्थं पप्रच्छुः।


दृष्टान्तं विना कामपि कथां तेभ्यो न कथितवान् पश्चान् निर्जने स शिष्यान् सर्व्वदृष्टान्तार्थं बोधितवान्।


यस्य श्रोतुं श्रोत्रे स्तः स शृणोतु।


तस्मात् स तान् जगाद यूयमपि किमेतादृगबोधाः? किमपि द्रव्यं बाह्यादन्तरं प्रविश्य नरममेध्यं कर्त्तां न शक्नोति कथामिमां किं न बुध्यध्वे?


अथ यीशौ गृहं प्रविष्टे शिष्या गुप्तं तं पप्रच्छुः, वयमेनं भूतं त्याजयितुं कुतो न शक्ताः?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्