Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 6:35 - सत्यवेदः। Sanskrit NT in Devanagari

35 अथ दिवान्ते सति शिष्या एत्य यीशुमूचिरे, इदं विजनस्थानं दिनञ्चावसन्नं।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 অথ দিৱান্তে সতি শিষ্যা এত্য যীশুমূচিৰে, ইদং ৱিজনস্থানং দিনঞ্চাৱসন্নং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 অথ দিৱান্তে সতি শিষ্যা এত্য যীশুমূচিরে, ইদং ৱিজনস্থানং দিনঞ্চাৱসন্নং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 အထ ဒိဝါန္တေ သတိ ၑိၐျာ ဧတျ ယီၑုမူစိရေ, ဣဒံ ဝိဇနသ္ထာနံ ဒိနဉ္စာဝသန္နံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 atha divAntE sati ziSyA Etya yIzumUcirE, idaM vijanasthAnaM dinanjcAvasannaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 અથ દિવાન્તે સતિ શિષ્યા એત્ય યીશુમૂચિરે, ઇદં વિજનસ્થાનં દિનઞ્ચાવસન્નં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:35
6 अन्तरसन्दर्भाः  

अनन्तरं यीशुरिति निशभ्य नावा निर्जनस्थानम् एकाकी गतवान्, पश्चात् मानवास्तत् श्रुत्वा नानानगरेभ्य आगत्य पदैस्तत्पश्चाद् ईयुः।


तदा यीशु र्नावो बहिर्गत्य लोकारण्यानीं दृष्ट्वा तेषु करुणां कृतवान् यतस्तेऽरक्षकमेषा इवासन् तदा स तान नानाप्रसङ्गान् उपदिष्टवान्।


लोकानां किमपि खाद्यं नास्ति, अतश्चतुर्दिक्षु ग्रामान् गन्तुं भोज्यद्रव्याणि क्रेतुञ्च भवान् तान् विसृजतु।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्