Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 6:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 तत्र यदि केपि युष्माकमातिथ्यं न विदधति युष्माकं कथाश्च न शृण्वन्ति तर्हि तत्स्थानात् प्रस्थानसमये तेषां विरुद्धं साक्ष्यं दातुं स्वपादानास्फाल्य रजः सम्पातयत; अहं युष्मान् यथार्थं वच्मि विचारदिने तन्नगरस्यावस्थातः सिदोमामोरयो र्नगरयोरवस्था सह्यतरा भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তত্ৰ যদি কেপি যুষ্মাকমাতিথ্যং ন ৱিদধতি যুষ্মাকং কথাশ্চ ন শৃণ্ৱন্তি তৰ্হি তৎস্থানাৎ প্ৰস্থানসমযে তেষাং ৱিৰুদ্ধং সাক্ষ্যং দাতুং স্ৱপাদানাস্ফাল্য ৰজঃ সম্পাতযত; অহং যুষ্মান্ যথাৰ্থং ৱচ্মি ৱিচাৰদিনে তন্নগৰস্যাৱস্থাতঃ সিদোমামোৰযো ৰ্নগৰযোৰৱস্থা সহ্যতৰা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তত্র যদি কেপি যুষ্মাকমাতিথ্যং ন ৱিদধতি যুষ্মাকং কথাশ্চ ন শৃণ্ৱন্তি তর্হি তৎস্থানাৎ প্রস্থানসমযে তেষাং ৱিরুদ্ধং সাক্ষ্যং দাতুং স্ৱপাদানাস্ফাল্য রজঃ সম্পাতযত; অহং যুষ্মান্ যথার্থং ৱচ্মি ৱিচারদিনে তন্নগরস্যাৱস্থাতঃ সিদোমামোরযো র্নগরযোরৱস্থা সহ্যতরা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတြ ယဒိ ကေပိ ယုၐ္မာကမာတိထျံ န ဝိဒဓတိ ယုၐ္မာကံ ကထာၑ္စ န ၑၖဏွန္တိ တရှိ တတ္သ္ထာနာတ် ပြသ္ထာနသမယေ တေၐာံ ဝိရုဒ္ဓံ သာက္ၐျံ ဒါတုံ သွပါဒါနာသ္ဖာလျ ရဇး သမ္ပာတယတ; အဟံ ယုၐ္မာန် ယထာရ္ထံ ဝစ္မိ ဝိစာရဒိနေ တန္နဂရသျာဝသ္ထာတး သိဒေါမာမောရယော ရ္နဂရယောရဝသ္ထာ သဟျတရာ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tatra yadi kEpi yuSmAkamAtithyaM na vidadhati yuSmAkaM kathAzca na zRNvanti tarhi tatsthAnAt prasthAnasamayE tESAM viruddhaM sAkSyaM dAtuM svapAdAnAsphAlya rajaH sampAtayata; ahaM yuSmAn yathArthaM vacmi vicAradinE tannagarasyAvasthAtaH sidOmAmOrayO rnagarayOravasthA sahyatarA bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તત્ર યદિ કેપિ યુષ્માકમાતિથ્યં ન વિદધતિ યુષ્માકં કથાશ્ચ ન શૃણ્વન્તિ તર્હિ તત્સ્થાનાત્ પ્રસ્થાનસમયે તેષાં વિરુદ્ધં સાક્ષ્યં દાતું સ્વપાદાનાસ્ફાલ્ય રજઃ સમ્પાતયત; અહં યુષ્માન્ યથાર્થં વચ્મિ વિચારદિને તન્નગરસ્યાવસ્થાતઃ સિદોમામોરયો ર્નગરયોરવસ્થા સહ્યતરા ભવિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:11
20 अन्तरसन्दर्भाः  

किन्त्वहं युष्मान् वदामि, मनुजा यावन्त्यालस्यवचांसि वदन्ति, विचारदिने तदुत्तरमवश्यं दातव्यं,


अपरमप्युक्तं तेन यूयं यस्यां पुर्य्यां यस्य निवेशनं प्रवेक्ष्यथ तां पुरीं यावन्न त्यक्ष्यथ तावत् तन्निवेशने स्थास्यथ।


तत्र यदि कस्यचित् पुरस्य लोका युष्माकमातिथ्यं न कुर्व्वन्ति तर्हि तस्मान्नगराद् गमनकाले तेषां विरुद्धं साक्ष्यार्थं युष्माकं पदधूलीः सम्पातयत।


किन्तु ते ऽतीव विरोधं विधाय पाषण्डीयकथां कथितवन्तस्ततः पौलो वस्त्रं धुन्वन् एतां कथां कथितवान्, युष्माकं शोणितपातापराधो युष्मान् प्रत्येव भवतु, तेनाहं निरपराधो ऽद्यारभ्य भिन्नदेशीयानां समीपं यामि।


यस्मिन् दिने मया प्रकाशितस्य सुसंवादस्यानुसाराद् ईश्वरो यीशुख्रीष्टेन मानुषाणाम् अन्तःकरणानां गूढाभिप्रायान् धृत्वा विचारयिष्यति तस्मिन् विचारदिने तत् प्रकाशिष्यते।


तथा स्वान्तःकरणस्य कठोरत्वात् खेदराहित्याच्चेश्वरस्य न्याय्यविचारप्रकाशनस्य क्रोधस्य च दिनं यावत् किं स्वार्थं कोपं सञ्चिनोषि?


सिदोमम् अमोरा चेतिनामके नगरे भविष्यतां दुष्टानां दृष्टान्तं विधाय भस्मीकृत्य विनाशेन दण्डितवान्;


प्रभु र्भक्तान् परीक्षाद् उद्धर्त्तुं विचारदिनञ्च यावद् दण्ड्यामानान् अधार्म्मिकान् रोद्धुं पारयति,


किन्त्वधुना वर्त्तमाने आकाशभूमण्डले तेनैव वाक्येन वह्न्यर्थं गुप्ते विचारदिनं दुष्टमानवानां विनाशञ्च यावद् रक्ष्यते।


स यादृशो ऽस्ति वयमप्येतस्मिन् जगति तादृशा भवाम एतस्माद् विचारदिने ऽस्माभि र्या प्रतिभा लभ्यते सास्मत्सम्बन्धीयस्य प्रेम्नः सिद्धिः।


अपरं सिदोमम् अमोरा तन्निकटस्थनगराणि चैतेषां निवासिनस्तत्समरूपं व्यभिचारं कृतवन्तो विषममैथुनस्य चेष्टया विपथं गतवन्तश्च तस्मात् तान्यपि दृष्टान्तस्वरूपाणि भूत्वा सदातनवह्निना दण्डं भुञ्जते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्