Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 5:35 - सत्यवेदः। Sanskrit NT in Devanagari

35 इतिवाक्यवदनकाले भजनगृहाधिपस्य निवेशनाल् लोका एत्याधिपं बभाषिरे तव कन्या मृता तस्माद् गुरुं पुनः कुतः क्लिश्नासि?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 ইতিৱাক্যৱদনকালে ভজনগৃহাধিপস্য নিৱেশনাল্ লোকা এত্যাধিপং বভাষিৰে তৱ কন্যা মৃতা তস্মাদ্ গুৰুং পুনঃ কুতঃ ক্লিশ্নাসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 ইতিৱাক্যৱদনকালে ভজনগৃহাধিপস্য নিৱেশনাল্ লোকা এত্যাধিপং বভাষিরে তৱ কন্যা মৃতা তস্মাদ্ গুরুং পুনঃ কুতঃ ক্লিশ্নাসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ဣတိဝါကျဝဒနကာလေ ဘဇနဂၖဟာဓိပသျ နိဝေၑနာလ် လောကာ ဧတျာဓိပံ ဗဘာၐိရေ တဝ ကနျာ မၖတာ တသ္မာဒ် ဂုရုံ ပုနး ကုတး က္လိၑ္နာသိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 itivAkyavadanakAlE bhajanagRhAdhipasya nivEzanAl lOkA EtyAdhipaM babhASirE tava kanyA mRtA tasmAd guruM punaH kutaH kliznAsi?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 ઇતિવાક્યવદનકાલે ભજનગૃહાધિપસ્ય નિવેશનાલ્ લોકા એત્યાધિપં બભાષિરે તવ કન્યા મૃતા તસ્માદ્ ગુરું પુનઃ કુતઃ ક્લિશ્નાસિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:35
13 अन्तरसन्दर्भाः  

यीशुना तदवगत्य ते समुदिताः, योषामेनां कुतो दुःखिनीं कुरुथ, सा मां प्रति साधु कर्म्माकार्षीत्।


तदा स गदितवान्, मध्येनगरममुकपुंसः समीपं व्रजित्वा वदत, गुरु र्गदितवान्, मत्कालः सविधः, सह शिष्यैस्त्वदालये निस्तारमहभोज्यं भोक्ष्ये।


अपरं तेनैतत्कथाकथनकाले एकोऽधिपतिस्तं प्रणम्य बभाषे, मम दुहिता प्रायेणैतावत्काले मृता, तस्माद् भवानागत्य तस्या गात्रे हस्तमर्पयतु, तेन सा जीविष्यति।


अथ स वर्त्मना याति, एतर्हि जन एको धावन् आगत्य तत्सम्मुखे जानुनी पातयित्वा पृष्टवान्, भोः परमगुरो, अनन्तायुः प्राप्तये मया किं कर्त्तव्यं?


अपरं यायीर् नाम्ना कश्चिद् भजनगृहस्याधिप आगत्य तं दृष्ट्वैव चरणयोः पतित्वा बहु निवेद्य कथितवान्;


यीशोरेतद्वाक्यवदनकाले तस्याधिपते र्निवेशनात् कश्चिल्लोक आगत्य तं बभाषे, तव कन्या मृता गुरुं मा क्लिशान।


तदा मर्था यीशुमवादत्, हे प्रभो यदि भवान् अत्रास्थास्यत् तर्हि मम भ्राता नामरिष्यत्।


तदा यीशुः कथितवान् अहमेव उत्थापयिता जीवयिता च यः कश्चन मयि विश्वसिति स मृत्वापि जीविष्यति;


इति कथां कथयित्वा सा गत्वा स्वां भगिनीं मरियमं गुप्तमाहूय व्याहरत् गुरुरुपतिष्ठति त्वामाहूयति च।


यत्र यीशुरतिष्ठत् तत्र मरियम् उपस्थाय तं दृष्ट्वा तस्य चरणयोः पतित्वा व्याहरत् हे प्रभो यदि भवान् अत्रास्थास्यत् तर्हि मम भ्राता नामरिष्यत्।


तदा यीशुरवदद् एनं पाषाणम् अपसारयत, ततः प्रमीतस्य भगिनी मर्थावदत् प्रभो, अधुना तत्र दुर्गन्धो जातः, यतोद्य चत्वारि दिनानि श्मशाने स तिष्ठति।


अहं युष्मानतियथार्थं वदामि यदा मृता ईश्वरपुत्रस्य निनादं श्रोष्यन्ति ये च श्रोष्यन्ति ते सजीवा भविष्यन्ति समय एतादृश आयाति वरम् इदानीमप्युपतिष्ठति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्