Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 5:34 - सत्यवेदः। Sanskrit NT in Devanagari

34 तदानीं यीशुस्तां गदितवान्, हे कन्ये तव प्रतीतिस्त्वाम् अरोगामकरोत् त्वं क्षेमेण व्रज स्वरोगान्मुक्ता च तिष्ठ।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তদানীং যীশুস্তাং গদিতৱান্, হে কন্যে তৱ প্ৰতীতিস্ত্ৱাম্ অৰোগামকৰোৎ ৎৱং ক্ষেমেণ ৱ্ৰজ স্ৱৰোগান্মুক্তা চ তিষ্ঠ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তদানীং যীশুস্তাং গদিতৱান্, হে কন্যে তৱ প্রতীতিস্ত্ৱাম্ অরোগামকরোৎ ৎৱং ক্ষেমেণ ৱ্রজ স্ৱরোগান্মুক্তা চ তিষ্ঠ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တဒါနီံ ယီၑုသ္တာံ ဂဒိတဝါန်, ဟေ ကနျေ တဝ ပြတီတိသ္တွာမ် အရောဂါမကရောတ် တွံ က္ၐေမေဏ ဝြဇ သွရောဂါန္မုက္တာ စ တိၐ္ဌ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tadAnIM yIzustAM gaditavAn, hE kanyE tava pratItistvAm arOgAmakarOt tvaM kSEmENa vraja svarOgAnmuktA ca tiSTha|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 તદાનીં યીશુસ્તાં ગદિતવાન્, હે કન્યે તવ પ્રતીતિસ્ત્વામ્ અરોગામકરોત્ ત્વં ક્ષેમેણ વ્રજ સ્વરોગાન્મુક્તા ચ તિષ્ઠ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:34
19 अन्तरसन्दर्भाः  

ततः कतिपया जना एकं पक्षाघातिनं स्वट्टोपरि शाययित्वा तत्समीपम् आनयन्; ततो यीशुस्तेषां प्रतीतिं विज्ञाय तं पक्षाघातिनं जगाद, हे पुत्र, सुस्थिरो भव, तव कलुषस्य मर्षणं जातम्।


ततो यीशुर्वदनं परावर्त्त्य तां जगाद, हे कन्ये, त्वं सुस्थिरा भव, तव विश्वासस्त्वां स्वस्थामकार्षीत्। एतद्वाक्ये गदितएव सा योषित् स्वस्थाभूत्।


ततो यीशुस्तमुवाच याहि तव विश्वासस्त्वां स्वस्थमकार्षीत्, तस्मात् तत्क्षणं स दृष्टिं प्राप्य पथा यीशोः पश्चाद् ययौ।


यतोऽनेकमनुष्याणामारोग्यकरणाद् व्याधिग्रस्ताः सर्व्वे तं स्प्रष्टुं परस्परं बलेन यत्नवन्तः।


तेनैव तत्क्षणं तस्या रक्तस्रोतः शुष्कं स्वयं तस्माद् रोगान्मुक्ता इत्यपि देहेऽनुभूता।


ततः सा स्त्री भीता कम्पिता च सती स्वस्या रुक्प्रतिक्रिया जातेति ज्ञात्वागत्य तत्सम्मुखे पतित्वा सर्व्ववृत्तान्तं सत्यं तस्मै कथयामास।


तदा स तमुवाच, त्वमुत्थाय याहि विश्वासस्ते त्वां स्वस्थं कृतवान्।


तदा यीशुरुवाच, दृष्टिशक्तिं गृहाण तव प्रत्ययस्त्वां स्वस्थं कृतवान्।


किन्तु स तां नारीं जगाद, तव विश्वासस्त्वां पर्य्यत्रास्त त्वं क्षेमेण व्रज।


ततः स तां जगाद हे कन्ये सुस्थिरा भव, तव विश्वासस्त्वां स्वस्थाम् अकार्षीत् त्वं क्षेमेण याहि।


एतस्मिन् समये पौलस्तम्प्रति दृष्टिं कृत्वा तस्य स्वास्थ्ये विश्वासं विदित्वा प्रोच्चैः कथितवान्


इत्थं तौ तत्र तैः साकं कतिपयदिनानि यापयित्वा पश्चात् प्रेरितानां समीपे प्रत्यागमनार्थं तेषां सन्निधेः कल्याणेन विसृष्टावभवतां।


ततः कारारक्षकः पौलाय तां वार्त्तां कथितवान् युवां त्याजयितुं शासका लोकान प्रेषितवन्त इदानीं युवां बहि र्भूत्वा कुशलेन प्रतिष्ठेतां।


यूयं सकुशलं गत्वोष्णगात्रा भवत तृप्यत चेति तर्ह्येतेन किं फलं?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्