Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 16:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 किन्तु यीशुः पुनर्जीवन् तस्यै दर्शनं दत्तवानिति श्रुत्वा ते न प्रत्ययन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 কিন্তু যীশুঃ পুনৰ্জীৱন্ তস্যৈ দৰ্শনং দত্তৱানিতি শ্ৰুৎৱা তে ন প্ৰত্যযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 কিন্তু যীশুঃ পুনর্জীৱন্ তস্যৈ দর্শনং দত্তৱানিতি শ্রুৎৱা তে ন প্রত্যযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ကိန္တု ယီၑုး ပုနရ္ဇီဝန် တသျဲ ဒရ္ၑနံ ဒတ္တဝါနိတိ ၑြုတွာ တေ န ပြတျယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 kintu yIzuH punarjIvan tasyai darzanaM dattavAniti zrutvA tE na pratyayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 કિન્તુ યીશુઃ પુનર્જીવન્ તસ્યૈ દર્શનં દત્તવાનિતિ શ્રુત્વા તે ન પ્રત્યયન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 16:11
9 अन्तरसन्दर्भाः  

तत्र तं संवीक्ष्य प्रणेमुः, किन्तु केचित् सन्दिग्धवन्तः।


तदा स तमवादीत्, रे अविश्वासिनः सन्ताना युष्माभिः सह कति कालानहं स्थास्यामि? अपरान् कति कालान् वा व आचारान् सहिष्ये? तं मदासन्नमानयत।


किन्तु तासां कथाम् अनर्थकाख्यानमात्रं बुद्ध्वा कोपि न प्रत्यैत्।


तेऽसम्भवं ज्ञात्वा सानन्दा न प्रत्ययन्। ततः स तान् पप्रच्छ, अत्र युष्माकं समीपे खाद्यं किञ्चिदस्ति?


अतो वयं प्रभूम् अपश्यामेति वाक्येऽन्यशिष्यैरुक्ते सोवदत्, तस्य हस्तयो र्लौहकीलकानां चिह्नं न विलोक्य तच्चिह्नम् अङ्गुल्या न स्पृष्ट्वा तस्य कुक्षौ हस्तं नारोप्य चाहं न विश्वसिष्यामि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्