Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 16:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 अथ विश्रामवारे गते मग्दलीनी मरियम् याकूबमाता मरियम् शालोमी चेमास्तं मर्द्दयितुं सुगन्धिद्रव्याणि क्रीत्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অথ ৱিশ্ৰামৱাৰে গতে মগ্দলীনী মৰিযম্ যাকূবমাতা মৰিযম্ শালোমী চেমাস্তং মৰ্দ্দযিতুং সুগন্ধিদ্ৰৱ্যাণি ক্ৰীৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অথ ৱিশ্রামৱারে গতে মগ্দলীনী মরিযম্ যাকূবমাতা মরিযম্ শালোমী চেমাস্তং মর্দ্দযিতুং সুগন্ধিদ্রৱ্যাণি ক্রীৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အထ ဝိၑြာမဝါရေ ဂတေ မဂ္ဒလီနီ မရိယမ် ယာကူဗမာတာ မရိယမ် ၑာလောမီ စေမာသ္တံ မရ္ဒ္ဒယိတုံ သုဂန္ဓိဒြဝျာဏိ ကြီတွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 atha vizrAmavArE gatE magdalInI mariyam yAkUbamAtA mariyam zAlOmI cEmAstaM marddayituM sugandhidravyANi krItvA

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 અથ વિશ્રામવારે ગતે મગ્દલીની મરિયમ્ યાકૂબમાતા મરિયમ્ શાલોમી ચેમાસ્તં મર્દ્દયિતું સુગન્ધિદ્રવ્યાણિ ક્રીત્વા

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 16:1
19 अन्तरसन्दर्भाः  

अनन्तरं बैथनियापुुरे शिमोनकुष्ठिनो गृहे योशौ भोत्कुमुपविष्टे सति काचिद् योषित् पाण्डरपाषाणस्य सम्पुटकेन महार्घ्योत्तमतैलम् आनीय सम्पुटकं भंक्त्वा तस्योत्तमाङ्गे तैलधारां पातयाञ्चक्रे।


अस्या यथासाध्यं तथैवाकरोदियं, श्मशानयापनात् पूर्व्वं समेत्य मद्वपुषि तैलम् अमर्द्दयत्।


तदानीं मग्दलीनी मरिसम् कनिष्ठयाकूबो योसेश्च मातान्यमरियम् शालोमी च याः स्त्रियो


अथासादनदिनस्यार्थाद् विश्रामवारात् पूर्व्वदिनस्य सायंकाल आगत


किन्तु यत्र सोस्थाप्यत तत मग्दलीनी मरियम् योसिमातृमरियम् च ददृशतृः।


सप्ताहप्रथमदिनेऽतिप्रत्यूषे सूर्य्योदयकाले श्मशानमुपगताः।


ताः कम्पिता विस्तिताश्च तूर्णं श्मशानाद् बहिर्गत्वा पलायन्त भयात् कमपि किमपि नावदंश्च।


तद्दिनमायोजनीयं दिनं विश्रामवारश्च समीपः।


व्याघुट्य सुगन्धिद्रव्यतैलानि कृत्वा विधिवद् विश्रामवारे विश्रामं चक्रुः।


अथ सप्ताहप्रथमदिनेऽतिप्रत्यूषे ता योषितः सम्पादितं सुगन्धिद्रव्यं गृहीत्वा तदन्याभिः कियतीभिः स्त्रीभिः सह श्मशानं ययुः।


तदानीं यीशो र्माता मातु र्भगिनी च या क्लियपा भार्य्या मरियम् मग्दलीनी मरियम् च एतास्तस्य क्रुशस्य सन्निधौ समतिष्ठन्।


तद्विनम् आसादनदिनं तस्मात् परेऽहनि विश्रामवारे देहा यथा क्रुशोपरि न तिष्ठन्ति, यतः स विश्रामवारो महादिनमासीत्, तस्माद् यिहूदीयाः पीलातनिकटं गत्वा तेषां पादभञ्जनस्य स्थानान्तरनयनस्य चानुमतिं प्रार्थयन्त।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्