Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 दरिद्राः सर्व्वदा युष्माभिः सह तिष्ठन्ति, तस्माद् यूयं यदेच्छथ तदैव तानुपकर्त्तां शक्नुथ, किन्त्वहं युभाभिः सह निरन्तरं न तिष्ठामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 দৰিদ্ৰাঃ সৰ্ৱ্ৱদা যুষ্মাভিঃ সহ তিষ্ঠন্তি, তস্মাদ্ যূযং যদেচ্ছথ তদৈৱ তানুপকৰ্ত্তাং শক্নুথ, কিন্ত্ৱহং যুভাভিঃ সহ নিৰন্তৰং ন তিষ্ঠামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 দরিদ্রাঃ সর্ৱ্ৱদা যুষ্মাভিঃ সহ তিষ্ঠন্তি, তস্মাদ্ যূযং যদেচ্ছথ তদৈৱ তানুপকর্ত্তাং শক্নুথ, কিন্ত্ৱহং যুভাভিঃ সহ নিরন্তরং ন তিষ্ঠামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဒရိဒြား သရွွဒါ ယုၐ္မာဘိး သဟ တိၐ္ဌန္တိ, တသ္မာဒ် ယူယံ ယဒေစ္ဆထ တဒဲဝ တာနုပကရ္တ္တာံ ၑက္နုထ, ကိန္တွဟံ ယုဘာဘိး သဟ နိရန္တရံ န တိၐ္ဌာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 daridrAH sarvvadA yuSmAbhiH saha tiSThanti, tasmAd yUyaM yadEcchatha tadaiva tAnupakarttAM zaknutha, kintvahaM yubhAbhiH saha nirantaraM na tiSThAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 દરિદ્રાઃ સર્વ્વદા યુષ્માભિઃ સહ તિષ્ઠન્તિ, તસ્માદ્ યૂયં યદેચ્છથ તદૈવ તાનુપકર્ત્તાં શક્નુથ, કિન્ત્વહં યુભાભિઃ સહ નિરન્તરં ન તિષ્ઠામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:7
14 अन्तरसन्दर्भाः  

युष्माकमं समीपे दरिद्राः सततमेवासते, किन्तु युष्माकमन्तिकेहं नासे सततं।


किन्तु यीशुरुवाच, कुत एतस्यै कृच्छ्रं ददासि? मह्यमियं कर्म्मोत्तमं कृतवती।


हे वत्सा अहं युष्माभिः सार्द्धं किञ्चित्कालमात्रम् आसे, ततः परं मां मृगयिष्यध्वे किन्त्वहं यत्स्थानं यामि तत्स्थानं यूयं गन्तुं न शक्ष्यथ, यामिमां कथां यिहूदीयेभ्यः कथितवान् तथाधुना युष्मभ्यमपि कथयामि।


पितुः समीपाज्जजद् आगतोस्मि जगत् परित्यज्य च पुनरपि पितुः समीपं गच्छामि।


साम्प्रतं स्वस्य प्रेरयितुः समीपं गच्छामि तथापि त्वं क्क गच्छसि कथामेतां युष्माकं कोपि मां न पृच्छति।


साम्प्रतम् अस्मिन् जगति ममावस्थितेः शेषम् अभवत् अहं तव समीपं गच्छामि किन्तु ते जगति स्थास्यन्ति; हे पवित्र पितरावयो र्यथैकत्वमास्ते तथा तेषामप्येकत्वं भवति तदर्थं याल्लोकान् मह्यम् अददास्तान् स्वनाम्ना रक्ष।


किन्तु जगतः सृष्टिमारभ्य ईश्वरो निजपवित्रभविष्यद्वादिगणोन यथा कथितवान् तदनुसारेण सर्व्वेषां कार्य्याणां सिद्धिपर्य्यन्तं तेन स्वर्गे वासः कर्त्तव्यः।


हे भ्रातः, त्वया पवित्रलोकानां प्राण आप्यायिता अभवन् एतस्मात् तव प्रेम्नास्माकं महान् आनन्दः सान्त्वना च जातः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्