Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:67 - सत्यवेदः। Sanskrit NT in Devanagari

67 तं विह्नितापं गृह्लन्तं विलोक्य तं सुनिरीक्ष्य बभाषे त्वमपि नासरतीययीशोः सङ्गिनाम् एको जन आसीः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

67 তং ৱিহ্নিতাপং গৃহ্লন্তং ৱিলোক্য তং সুনিৰীক্ষ্য বভাষে ৎৱমপি নাসৰতীযযীশোঃ সঙ্গিনাম্ একো জন আসীঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

67 তং ৱিহ্নিতাপং গৃহ্লন্তং ৱিলোক্য তং সুনিরীক্ষ্য বভাষে ৎৱমপি নাসরতীযযীশোঃ সঙ্গিনাম্ একো জন আসীঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

67 တံ ဝိဟ္နိတာပံ ဂၖဟ္လန္တံ ဝိလောကျ တံ သုနိရီက္ၐျ ဗဘာၐေ တွမပိ နာသရတီယယီၑေား သင်္ဂိနာမ် ဧကော ဇန အာသီး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

67 taM vihnitApaM gRhlantaM vilOkya taM sunirIkSya babhASE tvamapi nAsaratIyayIzOH sagginAm EkO jana AsIH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

67 તં વિહ્નિતાપં ગૃહ્લન્તં વિલોક્ય તં સુનિરીક્ષ્ય બભાષે ત્વમપિ નાસરતીયયીશોઃ સઙ્ગિનામ્ એકો જન આસીઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:67
9 अन्तरसन्दर्भाः  

तेन तं नासरतीयं कथयिष्यन्ति, यदेतद्वाक्यं भविष्यद्वादिभिरुक्त्तं तत् सफलमभवत्।


तत्र लोकोः कथयामासुः, एष गालील्प्रदेशीय-नासरतीय-भविष्यद्वादी यीशुः।


भो नासरतीय यीशो त्वमस्मान् त्यज, त्वया सहास्माकं कः सम्बन्धः? त्वं किमस्मान् नाशयितुं समागतः? त्वमीश्वरस्य पवित्रलोक इत्यहं जानामि।


स नासरतीयस्य यीशोरागमनवार्त्तां प्राप्य प्रोचै र्वक्तुमारेभे, हे यीशो दायूदः सन्तान मां दयस्व।


पितरो दूरे तत्पश्चाद् इत्वा महायाजकस्याट्टालिकां प्रविश्य किङ्करैः सहोपविश्य वह्नितापं जग्राह।


ततः परं यत्स्थाने दासाः पदातयश्च शीतहेतोरङ्गारै र्वह्निं प्रज्वाल्य तापं सेवितवन्तस्तत्स्थाने पितरस्तिष्ठन् तैः सह वह्नितापं सेवितुम् आरभत।


अपरम् एष यिहूदीयानां राजा नासरतीययीशुः, इति विज्ञापनं लिखित्वा पीलातस्तस्य क्रुशोपरि समयोजयत्।


फलत ईश्वरेण पवित्रेणात्मना शक्त्या चाभिषिक्तो नासरतीययीशुः स्थाने स्थाने भ्रमन् सुक्रियां कुर्व्वन् शैताना क्लिष्टान् सर्व्वलोकान् स्वस्थान् अकरोत्, यत ईश्वरस्तस्य सहाय आसीत्;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्