Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:54 - सत्यवेदः। Sanskrit NT in Devanagari

54 पितरो दूरे तत्पश्चाद् इत्वा महायाजकस्याट्टालिकां प्रविश्य किङ्करैः सहोपविश्य वह्नितापं जग्राह।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

54 পিতৰো দূৰে তৎপশ্চাদ্ ইৎৱা মহাযাজকস্যাট্টালিকাং প্ৰৱিশ্য কিঙ্কৰৈঃ সহোপৱিশ্য ৱহ্নিতাপং জগ্ৰাহ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

54 পিতরো দূরে তৎপশ্চাদ্ ইৎৱা মহাযাজকস্যাট্টালিকাং প্রৱিশ্য কিঙ্করৈঃ সহোপৱিশ্য ৱহ্নিতাপং জগ্রাহ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

54 ပိတရော ဒူရေ တတ္ပၑ္စာဒ် ဣတွာ မဟာယာဇကသျာဋ္ဋာလိကာံ ပြဝိၑျ ကိင်္ကရဲး သဟောပဝိၑျ ဝဟ္နိတာပံ ဇဂြာဟ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

54 pitarO dUrE tatpazcAd itvA mahAyAjakasyATTAlikAM pravizya kigkaraiH sahOpavizya vahnitApaM jagrAha|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

54 પિતરો દૂરે તત્પશ્ચાદ્ ઇત્વા મહાયાજકસ્યાટ્ટાલિકાં પ્રવિશ્ય કિઙ્કરૈઃ સહોપવિશ્ય વહ્નિતાપં જગ્રાહ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:54
15 अन्तरसन्दर्भाः  

ततः परं प्रधानयाजकाध्यापकप्राञ्चः कियफानाम्नो महायाजकस्याट्टालिकायां मिलित्वा


किन्तु शेषे किं भविष्यतीति वेत्तुं पितरो दूरे तत्पश्चाद् व्रजित्वा महायाजकस्याट्टालिकां प्रविश्य दासैः सहित उपाविशत्।


परीक्षायां यथा न पतथ तदर्थं सचेतनाः सन्तः प्रार्थयध्वं; मन उद्युक्तमिति सत्यं किन्तु वपुरशक्तिकं।


ततः परं पितरेऽट्टालिकाधःकोष्ठे तिष्ठति महायाजकस्यैका दासी समेत्य


पश्चात् सोत्यन्तं यातनया व्याकुलो भूत्वा पुनर्दृढं प्रार्थयाञ्चक्रे, तस्माद् बृहच्छोणितबिन्दव इव तस्य स्वेदबिन्दवः पृथिव्यां पतितुमारेभिरे।


अथ ते तं धृत्वा महायाजकस्य निवेशनं निन्युः। ततः पितरो दूरे दूरे पश्चादित्वा


ततः परं यत्स्थाने दासाः पदातयश्च शीतहेतोरङ्गारै र्वह्निं प्रज्वाल्य तापं सेवितवन्तस्तत्स्थाने पितरस्तिष्ठन् तैः सह वह्नितापं सेवितुम् आरभत।


शिमोन्पितरस्तिष्ठन् वह्नितापं सेवते, एतस्मिन् समये कियन्तस्तम् अपृच्छन् त्वं किम् एतस्य जनस्य शिष्यो न? ततः सोपह्नुत्याब्रवीद् अहं न भवामि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्