Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:44 - सत्यवेदः। Sanskrit NT in Devanagari

44 अपरञ्चासौ परपाणिषु समर्पयिता पूर्व्वमिति सङ्केतं कृतवान् यमहं चुम्बिष्यामि स एवासौ तमेव धृत्वा सावधानं नयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 অপৰঞ্চাসৌ পৰপাণিষু সমৰ্পযিতা পূৰ্ৱ্ৱমিতি সঙ্কেতং কৃতৱান্ যমহং চুম্বিষ্যামি স এৱাসৌ তমেৱ ধৃৎৱা সাৱধানং নযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 অপরঞ্চাসৌ পরপাণিষু সমর্পযিতা পূর্ৱ্ৱমিতি সঙ্কেতং কৃতৱান্ যমহং চুম্বিষ্যামি স এৱাসৌ তমেৱ ধৃৎৱা সাৱধানং নযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 အပရဉ္စာသော် ပရပါဏိၐု သမရ္ပယိတာ ပူရွွမိတိ သင်္ကေတံ ကၖတဝါန် ယမဟံ စုမ္ဗိၐျာမိ သ ဧဝါသော် တမေဝ ဓၖတွာ သာဝဓာနံ နယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 aparanjcAsau parapANiSu samarpayitA pUrvvamiti sagkEtaM kRtavAn yamahaM cumbiSyAmi sa EvAsau tamEva dhRtvA sAvadhAnaM nayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

44 અપરઞ્ચાસૌ પરપાણિષુ સમર્પયિતા પૂર્વ્વમિતિ સઙ્કેતં કૃતવાન્ યમહં ચુમ્બિષ્યામિ સ એવાસૌ તમેવ ધૃત્વા સાવધાનં નયત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:44
13 अन्तरसन्दर्भाः  

उत्तिष्ठत, वयं यामः, यो मां परकरेषु मसर्पयिष्यति, पश्यत, स समीपमायाति।


इमां कथां कथयति स, एतर्हिद्वादशानामेको यिहूदा नामा शिष्यः प्रधानयाजकानाम् उपाध्यायानां प्राचीनलोकानाञ्च सन्निधेः खङ्गलगुडधारिणो बहुलोकान् गृहीत्वा तस्य समीप उपस्थितवान्।


अतो हेतोः स आगत्यैव योशोः सविधं गत्वा हे गुरो हे गुरो, इत्युक्त्वा तं चुचुम्ब।


अपरं ते तौ बहु प्रहार्य्य त्वमेतौ कारां नीत्वा सावधानं रक्षयेति कारारक्षकम् आदिशन्।


तत् तेषां विनाशस्य लक्षणं युष्माकञ्चेश्वरदत्तं परित्राणस्य लक्षणं भविष्यति।


नमस्कार एष पौलस्य मम करेण लिखितोऽभूत् सर्व्वस्मिन् पत्र एतन्मम चिह्नम् एतादृशैरक्षरै र्मया लिख्यते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्