Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 तदानीं स तेषां द्वयं प्रेरयन् बभाषे युवयोः पुरमध्यं गतयोः सतो र्यो जनः सजलकुम्भं वहन् युवां साक्षात् करिष्यति तस्यैव पश्चाद् यातं;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তদানীং স তেষাং দ্ৱযং প্ৰেৰযন্ বভাষে যুৱযোঃ পুৰমধ্যং গতযোঃ সতো ৰ্যো জনঃ সজলকুম্ভং ৱহন্ যুৱাং সাক্ষাৎ কৰিষ্যতি তস্যৈৱ পশ্চাদ্ যাতং;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তদানীং স তেষাং দ্ৱযং প্রেরযন্ বভাষে যুৱযোঃ পুরমধ্যং গতযোঃ সতো র্যো জনঃ সজলকুম্ভং ৱহন্ যুৱাং সাক্ষাৎ করিষ্যতি তস্যৈৱ পশ্চাদ্ যাতং;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တဒါနီံ သ တေၐာံ ဒွယံ ပြေရယန် ဗဘာၐေ ယုဝယေား ပုရမဓျံ ဂတယေား သတော ရျော ဇနး သဇလကုမ္ဘံ ဝဟန် ယုဝါံ သာက္ၐာတ် ကရိၐျတိ တသျဲဝ ပၑ္စာဒ် ယာတံ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tadAnIM sa tESAM dvayaM prErayan babhASE yuvayOH puramadhyaM gatayOH satO ryO janaH sajalakumbhaM vahan yuvAM sAkSAt kariSyati tasyaiva pazcAd yAtaM;

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 તદાનીં સ તેષાં દ્વયં પ્રેરયન્ બભાષે યુવયોઃ પુરમધ્યં ગતયોઃ સતો ર્યો જનઃ સજલકુમ્ભં વહન્ યુવાં સાક્ષાત્ કરિષ્યતિ તસ્યૈવ પશ્ચાદ્ યાતં;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:13
11 अन्तरसन्दर्भाः  

यतो मयि परनिध्नेऽपि मम निदेशवश्याः कति कति सेनाः सन्ति, तत एकस्मिन् याहीत्युक्ते स याति, तदन्यस्मिन् एहीत्युक्ते स आयाति, तथा मम निजदासे कर्म्मैतत् कुर्व्वित्युक्ते स तत् करोति।


अनन्तरं किण्वशून्यपूपोत्सवस्य प्रथमेऽहनि निस्तारोत्मवार्थं मेषमारणासमये शिष्यास्तं पप्रच्छः कुत्र गत्वा वयं निस्तारोत्सवस्य भोज्यमासादयिष्यामः? किमिच्छति भवान्?


स यत् सदनं प्रवेक्ष्यति तद्भवनपतिं वदतं, गुरुराह यत्र सशिष्योहं निस्तारोत्सवीयं भोजनं करिष्यामि, सा भोजनशाला कुत्रास्ति?


अहं यद्यद् आदिशामि तत्तदेव यदि यूयम् आचरत तर्हि यूयमेव मम मित्राणि।


ततस्तस्य माता दासानवोचद् अयं यद् वदति तदेव कुरुत।


अपरं यस्य समीपे स्वीया स्वीया कथास्माभिः कथयितव्या तस्यागोचरः कोऽपि प्राणी नास्ति तस्य दृष्टौ सर्व्वमेवानावृतं प्रकाशितञ्चास्ते।


इत्थं सिद्धीभूय निजाज्ञाग्राहिणां सर्व्वेषाम् अनन्तपरित्राणस्य कारणस्वरूपो ऽभवत्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्