Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 ततः परं द्वादशानां शिष्याणामेक ईष्करियोतीययिहूदाख्यो यीशुं परकरेषु समर्पयितुं प्रधानयाजकानां समीपमियाय।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ততঃ পৰং দ্ৱাদশানাং শিষ্যাণামেক ঈষ্কৰিযোতীযযিহূদাখ্যো যীশুং পৰকৰেষু সমৰ্পযিতুং প্ৰধানযাজকানাং সমীপমিযায|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ততঃ পরং দ্ৱাদশানাং শিষ্যাণামেক ঈষ্করিযোতীযযিহূদাখ্যো যীশুং পরকরেষু সমর্পযিতুং প্রধানযাজকানাং সমীপমিযায|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တတး ပရံ ဒွါဒၑာနာံ ၑိၐျာဏာမေက ဤၐ္ကရိယောတီယယိဟူဒါချော ယီၑုံ ပရကရေၐု သမရ္ပယိတုံ ပြဓာနယာဇကာနာံ သမီပမိယာယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tataH paraM dvAdazAnAM ziSyANAmEka ISkariyOtIyayihUdAkhyO yIzuM parakarESu samarpayituM pradhAnayAjakAnAM samIpamiyAya|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 તતઃ પરં દ્વાદશાનાં શિષ્યાણામેક ઈષ્કરિયોતીયયિહૂદાખ્યો યીશું પરકરેષુ સમર્પયિતું પ્રધાનયાજકાનાં સમીપમિયાય|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:10
10 अन्तरसन्दर्भाः  

किनानीयः शिमोन्, य ईष्करियोतीययिहूदाः ख्रीष्टं परकरेऽर्पयत्।


ते तस्य वाक्यं समाकर्ण्य सन्तुष्टाः सन्तस्तस्मै मुद्रा दातुं प्रत्यजानत; तस्मात् स तं तेषां करेषु समर्पणायोपायं मृगयामास।


स शिमोने पितर इत्युपनाम ददौ याकूब्योहन्भ्यां च बिनेरिगिश् अर्थतो मेघनादपुत्रावित्युपनाम ददौ।


पिता तस्य हस्ते सर्व्वं समर्पितवान् स्वयम् ईश्वरस्य समीपाद् आगच्छद् ईश्वरस्य समीपं यास्यति च, सर्व्वाण्येतानि ज्ञात्वा रजन्यां भोजने सम्पूर्णे सति,


तदा पूपखण्डग्रहणात् परं स तूर्णं बहिरगच्छत्; रात्रिश्च समुपस्यिता।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्