Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 13:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 किन्तु यूयं रणस्य वार्त्तां रणाडम्बरञ्च श्रुत्वा मा व्याकुला भवत, घटना एता अवश्यम्माविन्यः; किन्त्वापाततो न युगान्तो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কিন্তু যূযং ৰণস্য ৱাৰ্ত্তাং ৰণাডম্বৰঞ্চ শ্ৰুৎৱা মা ৱ্যাকুলা ভৱত, ঘটনা এতা অৱশ্যম্মাৱিন্যঃ; কিন্ত্ৱাপাততো ন যুগান্তো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কিন্তু যূযং রণস্য ৱার্ত্তাং রণাডম্বরঞ্চ শ্রুৎৱা মা ৱ্যাকুলা ভৱত, ঘটনা এতা অৱশ্যম্মাৱিন্যঃ; কিন্ত্ৱাপাততো ন যুগান্তো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကိန္တု ယူယံ ရဏသျ ဝါရ္တ္တာံ ရဏာဍမ္ဗရဉ္စ ၑြုတွာ မာ ဝျာကုလာ ဘဝတ, ဃဋနာ ဧတာ အဝၑျမ္မာဝိနျး; ကိန္တွာပါတတော န ယုဂါန္တော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kintu yUyaM raNasya vArttAM raNAPambaranjca zrutvA mA vyAkulA bhavata, ghaTanA EtA avazyammAvinyaH; kintvApAtatO na yugAntO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 કિન્તુ યૂયં રણસ્ય વાર્ત્તાં રણાડમ્બરઞ્ચ શ્રુત્વા મા વ્યાકુલા ભવત, ઘટના એતા અવશ્યમ્માવિન્યઃ; કિન્ત્વાપાતતો ન યુગાન્તો ભવિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:7
17 अन्तरसन्दर्भाः  

विघ्नात् जगतः सन्तापो भविष्यति, विघ्नोऽवश्यं जनयिष्यते, किन्तु येन मनुजेन विघ्नो जनिष्यते तस्यैव सन्तापो भविष्यति।


तदा हेरोद् राजा कथामेतां निशम्य यिरूशालम्नगरस्थितैः सर्व्वमानवैः सार्द्धम् उद्विज्य


यतः ख्रीष्टोहमिति कथयित्वा मम नाम्नानेके समागत्य लोकानां भ्रमं जनयिष्यन्ति;


देशस्य विपक्षतया देशो राज्यस्य विपक्षतया च राज्यमुत्थास्यति, तथा स्थाने स्थाने भूमिकम्पो दुर्भिक्षं महाक्लेशाश्च समुपस्थास्यन्ति, सर्व्व एते दुःखस्यारम्भाः।


मनोदुःखिनो मा भूत; ईश्वरे विश्वसित मयि च विश्वसित।


अहं युष्माकं निकटे शान्तिं स्थापयित्वा यामि, निजां शान्तिं युष्मभ्यं ददामि, जगतो लोका यथा ददाति तथाहं न ददामि; युष्माकम् अन्तःकरणानि दुःखितानि भीतानि च न भवन्तु।


फलतः ख्रीष्टेन दुःखभोगः कर्त्तव्यः श्मशानदुत्थानञ्च कर्त्तव्यं युष्माकं सन्निधौ यस्य यीशोः प्रस्तावं करोमि स ईश्वरेणाभिषिक्तः स एताः कथाः प्रकाश्य प्रमाणं दत्वा स्थिरीकृतवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्