Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 13:37 - सत्यवेदः। Sanskrit NT in Devanagari

37 युष्मानहं यद् वदामि तदेव सर्व्वान् वदामि, जागरितास्तिष्ठतेति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 যুষ্মানহং যদ্ ৱদামি তদেৱ সৰ্ৱ্ৱান্ ৱদামি, জাগৰিতাস্তিষ্ঠতেতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 যুষ্মানহং যদ্ ৱদামি তদেৱ সর্ৱ্ৱান্ ৱদামি, জাগরিতাস্তিষ্ঠতেতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ယုၐ္မာနဟံ ယဒ် ဝဒါမိ တဒေဝ သရွွာန် ဝဒါမိ, ဇာဂရိတာသ္တိၐ္ဌတေတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 yuSmAnahaM yad vadAmi tadEva sarvvAn vadAmi, jAgaritAstiSThatEti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

37 યુષ્માનહં યદ્ વદામિ તદેવ સર્વ્વાન્ વદામિ, જાગરિતાસ્તિષ્ઠતેતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:37
5 अन्तरसन्दर्भाः  

युष्माकं प्रभुः कस्मिन् दण्ड आगमिष्यति, तद् युष्माभि र्नावगम्यते, तस्मात् जाग्रतः सन्तस्तिष्ठत।


अतः स समयः कदा भविष्यति, एतज्ज्ञानाभावाद् यूयं सावधानास्तिष्ठत, सतर्काश्च भूत्वा प्रार्थयध्वं;


गृहपतिः सायंकाले निशीथे वा तृतीययामे वा प्रातःकाले वा कदागमिष्यति तद् यूयं न जानीथ;


प्रत्ययीभवनकालेऽस्माकं परित्राणस्य सामीप्याद् इदानीं तस्य सामीप्यम् अव्यवहितं; अतः समयं विविच्यास्माभिः साम्प्रतम् अवश्यमेव निद्रातो जागर्त्तव्यं।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्