Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 12:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 किन्तु कृषीवलाः परस्परं जगदुः, एष उत्तराधिकारी, आगच्छत वयमेनं हन्मस्तथा कृते ऽधिकारोयम् अस्माकं भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কিন্তু কৃষীৱলাঃ পৰস্পৰং জগদুঃ, এষ উত্তৰাধিকাৰী, আগচ্ছত ৱযমেনং হন্মস্তথা কৃতে ঽধিকাৰোযম্ অস্মাকং ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কিন্তু কৃষীৱলাঃ পরস্পরং জগদুঃ, এষ উত্তরাধিকারী, আগচ্ছত ৱযমেনং হন্মস্তথা কৃতে ঽধিকারোযম্ অস্মাকং ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကိန္တု ကၖၐီဝလား ပရသ္ပရံ ဇဂဒုး, ဧၐ ဥတ္တရာဓိကာရီ, အာဂစ္ဆတ ဝယမေနံ ဟန္မသ္တထာ ကၖတေ 'ဓိကာရောယမ် အသ္မာကံ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kintu kRSIvalAH parasparaM jagaduH, ESa uttarAdhikArI, Agacchata vayamEnaM hanmastathA kRtE 'dhikArOyam asmAkaM bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 કિન્તુ કૃષીવલાઃ પરસ્પરં જગદુઃ, એષ ઉત્તરાધિકારી, આગચ્છત વયમેનં હન્મસ્તથા કૃતે ઽધિકારોયમ્ અસ્માકં ભવિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 kintu kRSIvalAH parasparaM jagaduH, eSa uttarAdhikArI, Agacchata vayamenaM hanmastathA kRte 'dhikAroyam asmAkaM bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:7
18 अन्तरसन्दर्भाः  

अनन्तरं हेरोद् ज्योतिर्विद्भिरात्मानं प्रवञ्चितं विज्ञाय भृशं चुकोप; अपरं ज्योतिर्व्विद्भ्यस्तेन विनिश्चितं यद् दिनं तद्दिनाद् गणयित्वा द्वितीयवत्सरं प्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सीममध्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास।


तदनन्तरं फलसमय उपस्थिते स फलानि प्राप्तुं कृषीवलानां समीपं निजदासान् प्रेषयामास।


तदानीं स तानुद्दिश्य तां दृष्टान्तकथां कथितवान्, त इत्थं बुद्व्वा तं धर्त्तामुद्यताः, किन्तु लोकेभ्यो बिभ्युः, तदनन्तरं ते तं विहाय वव्रजुः।


ततः परं मया स्वपुत्रे प्रहिते ते तमवश्यं सम्मंस्यन्ते, इत्युक्त्वावशेषे तेषां सन्निधौ निजप्रियम् अद्वितीयं पुत्रं प्रेषयामास।


ततस्तं धृत्वा हत्वा द्राक्षाक्षेत्राद् बहिः प्राक्षिपन्।


तस्मिन् यीशौ ईश्वरस्य पूर्व्वनिश्चितमन्त्रणानिरूपणानुसारेण मृत्यौ समर्पिते सति यूयं तं धृत्वा दुष्टलोकानां हस्तैः क्रुशे विधित्वाहत।


अनेन नाम्ना समुपदेष्टुं वयं किं दृढं न न्यषेधाम? तथापि पश्यत यूयं स्वेषां तेनोपदेशेने यिरूशालमं परिपूर्णं कृत्वा तस्य जनस्य रक्तपातजनितापराधम् अस्मान् प्रत्यानेतुं चेष्टध्वे।


युष्माकं पूर्व्वपुरुषाः कं भविष्यद्वादिनं नाताडयन्? ये तस्य धार्म्मिकस्य जनस्यागमनकथां कथितवन्तस्तान् अघ्नन् यूयम् अधूना विश्वासघातिनो भूत्वा तं धार्म्मिकं जनम् अहत।


स एतस्मिन् शेषकाले निजपुत्रेणास्मभ्यं कथितवान्। स तं पुत्रं सर्व्वाधिकारिणं कृतवान् तेनैव च सर्व्वजगन्ति सृष्टवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्