Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:36 - सत्यवेदः। Sanskrit NT in Devanagari

36 स्वयं दायूद् पवित्रस्यात्मन आवेशेनेदं कथयामास। यथा। "मम प्रभुमिदं वाक्यवदत् परमेश्वरः। तव शत्रूनहं यावत् पादपीठं करोमि न। तावत् कालं मदीये त्वं दक्षपार्श्व् उपाविश।"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 স্ৱযং দাযূদ্ পৱিত্ৰস্যাত্মন আৱেশেনেদং কথযামাস| যথা| "মম প্ৰভুমিদং ৱাক্যৱদৎ পৰমেশ্ৱৰঃ| তৱ শত্ৰূনহং যাৱৎ পাদপীঠং কৰোমি ন| তাৱৎ কালং মদীযে ৎৱং দক্ষপাৰ্শ্ৱ্ উপাৱিশ| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 স্ৱযং দাযূদ্ পৱিত্রস্যাত্মন আৱেশেনেদং কথযামাস| যথা| "মম প্রভুমিদং ৱাক্যৱদৎ পরমেশ্ৱরঃ| তৱ শত্রূনহং যাৱৎ পাদপীঠং করোমি ন| তাৱৎ কালং মদীযে ৎৱং দক্ষপার্শ্ৱ্ উপাৱিশ| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 သွယံ ဒါယူဒ် ပဝိတြသျာတ္မန အာဝေၑေနေဒံ ကထယာမာသ၊ ယထာ၊ "မမ ပြဘုမိဒံ ဝါကျဝဒတ် ပရမေၑွရး၊ တဝ ၑတြူနဟံ ယာဝတ် ပါဒပီဌံ ကရောမိ န၊ တာဝတ် ကာလံ မဒီယေ တွံ ဒက္ၐပါရ္ၑွ် ဥပါဝိၑ၊ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 svayaM dAyUd pavitrasyAtmana AvEzEnEdaM kathayAmAsa| yathA| "mama prabhumidaM vAkyavadat paramEzvaraH| tava zatrUnahaM yAvat pAdapIThaM karOmi na| tAvat kAlaM madIyE tvaM dakSapArzv upAviza|"

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 સ્વયં દાયૂદ્ પવિત્રસ્યાત્મન આવેશેનેદં કથયામાસ| યથા| "મમ પ્રભુમિદં વાક્યવદત્ પરમેશ્વરઃ| તવ શત્રૂનહં યાવત્ પાદપીઠં કરોમિ ન| તાવત્ કાલં મદીયે ત્વં દક્ષપાર્શ્વ્ ઉપાવિશ| "

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:36
16 अन्तरसन्दर्भाः  

पृथिव्या नाम्नापि न, यतः सा तस्य पादपीठं; यिरूशालमो नाम्नापि न, यतः सा महाराजस्य पुरी;


हे भ्रातृगण यीशुधारिणां लोकानां पथदर्शको यो यिहूदास्तस्मिन् दायूदा पवित्र आत्मा यां कथां कथयामास तस्याः प्रत्यक्षीभवनस्यावश्यकत्वम् आसीत्।


एतत्कारणात् तेषां परस्परम् अनैक्यात् सर्व्वे चलितवन्तः; तथापि पौल एतां कथामेकां कथितवान् पवित्र आत्मा यिशयियस्य भविष्यद्वक्तु र्वदनाद् अस्माकं पितृपुरुषेभ्य एतां कथां भद्रं कथयामास, यथा,


यतः ख्रीष्टस्य रिपवः सर्व्वे यावत् तेन स्वपादयोरधो न निपातयिष्यन्ते तावत् तेनैव राजत्वं कर्त्तव्यं।


तत् सर्व्वं शास्त्रम् ईश्वरस्यात्मना दत्तं शिक्षायै दोषबोधाय शोधनाय धर्म्मविनयाय च फलयूक्तं भवति


अपरं दूतानां मध्ये कः कदाचिदीश्वरेणेदमुक्तः? यथा, "तवारीन् पादपीठं ते यावन्नहि करोम्यहं। मम दक्षिणदिग्भागे तावत् त्वं समुपाविश॥"


इति हेतोः स पुनरद्यनामकं दिनं निरूप्य दीर्घकाले गतेऽपि पूर्व्वोक्तां वाचं दायूदा कथयति, यथा, "अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ, तर्हि मा कुरुतेदानीं कठिनानि मनांसि वः।"


विशेषतस्तेषामन्तर्व्वासी यः ख्रीष्टस्यात्मा ख्रीष्टे वर्त्तिष्यमाणानि दुःखानि तदनुगामिप्रभावञ्च पूर्व्वं प्राकाशयत् तेन कः कीदृशो वा समयो निरदिश्यतैतस्यानुसन्धानं कृतवन्तः।


यतो भविष्यद्वाक्यं पुरा मानुषाणाम् इच्छातो नोत्पन्नं किन्त्वीश्वरस्य पवित्रलोकाः पवित्रेणात्मना प्रवर्त्तिताः सन्तो वाक्यम् अभाषन्त।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्