Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 11:24 - सत्यवेदः। Sanskrit NT in Devanagari

24 अतो हेतोरहं युष्मान् वच्मि, प्रार्थनाकाले यद्यदाकांक्षिष्यध्वे तत्तदवश्यं प्राप्स्यथ, इत्थं विश्वसित, ततः प्राप्स्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 অতো হেতোৰহং যুষ্মান্ ৱচ্মি, প্ৰাৰ্থনাকালে যদ্যদাকাংক্ষিষ্যধ্ৱে তত্তদৱশ্যং প্ৰাপ্স্যথ, ইত্থং ৱিশ্ৱসিত, ততঃ প্ৰাপ্স্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 অতো হেতোরহং যুষ্মান্ ৱচ্মি, প্রার্থনাকালে যদ্যদাকাংক্ষিষ্যধ্ৱে তত্তদৱশ্যং প্রাপ্স্যথ, ইত্থং ৱিশ্ৱসিত, ততঃ প্রাপ্স্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အတော ဟေတောရဟံ ယုၐ္မာန် ဝစ္မိ, ပြာရ္ထနာကာလေ ယဒျဒါကာံက္ၐိၐျဓွေ တတ္တဒဝၑျံ ပြာပ္သျထ, ဣတ္ထံ ဝိၑွသိတ, တတး ပြာပ္သျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 atO hEtOrahaM yuSmAn vacmi, prArthanAkAlE yadyadAkAMkSiSyadhvE tattadavazyaM prApsyatha, itthaM vizvasita, tataH prApsyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 અતો હેતોરહં યુષ્માન્ વચ્મિ, પ્રાર્થનાકાલે યદ્યદાકાંક્ષિષ્યધ્વે તત્તદવશ્યં પ્રાપ્સ્યથ, ઇત્થં વિશ્વસિત, તતઃ પ્રાપ્સ્યથ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 11:24
14 अन्तरसन्दर्भाः  

पुनरहं युष्मान् वदामि, मेदिन्यां युष्माकं यदि द्वावेकवाक्यीभूय किञ्चित् प्रार्थयेते, तर्हि मम स्वर्गस्थपित्रा तत् तयोः कृते सम्पन्नं भविष्यति।


तथा विश्वस्य प्रार्थ्य युष्माभि र्यद् याचिष्यते, तदेव प्राप्स्यते।


अपरञ्च युष्मासु प्रार्थयितुं समुत्थितेषु यदि कोपि युष्माकम् अपराधी तिष्ठति, तर्हि तं क्षमध्वं, तथा कृते युष्माकं स्वर्गस्थः पितापि युष्माकमागांमि क्षमिष्यते।


यथा पुत्रेण पितु र्महिमा प्रकाशते तदर्थं मम नाम प्रोच्य यत् प्रार्थयिष्यध्वे तत् सफलं करिष्यामि।


यदि यूयं मयि तिष्ठथ मम कथा च युष्मासु तिष्ठति तर्हि यद् वाञ्छित्वा याचिष्यध्वे युष्माकं तदेव सफलं भविष्यति।


अतएव परभाषावादी यद् अर्थकरोऽपि भवेत् तत् प्रार्थयतां।


यच्च प्रार्थयामहे तत् तस्मात् प्राप्नुमः, यतो वयं तस्याज्ञाः पालयामस्तस्य साक्षात् तुष्टिजनकम् आचारं कुर्म्मश्च।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्