Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 11:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 अनन्तरं प्रातःकाले ते तेन मार्गेण गच्छन्तस्तमुडुम्बरमहीरुहं समूलं शुष्कं ददृशुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অনন্তৰং প্ৰাতঃকালে তে তেন মাৰ্গেণ গচ্ছন্তস্তমুডুম্বৰমহীৰুহং সমূলং শুষ্কং দদৃশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অনন্তরং প্রাতঃকালে তে তেন মার্গেণ গচ্ছন্তস্তমুডুম্বরমহীরুহং সমূলং শুষ্কং দদৃশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အနန္တရံ ပြာတးကာလေ တေ တေန မာရ္ဂေဏ ဂစ္ဆန္တသ္တမုဍုမ္ဗရမဟီရုဟံ သမူလံ ၑုၐ္ကံ ဒဒၖၑုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 anantaraM prAtaHkAlE tE tEna mArgENa gacchantastamuPumbaramahIruhaM samUlaM zuSkaM dadRzuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 અનન્તરં પ્રાતઃકાલે તે તેન માર્ગેણ ગચ્છન્તસ્તમુડુમ્બરમહીરુહં સમૂલં શુષ્કં દદૃશુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 11:20
14 अन्तरसन्दर्भाः  

किन्तु रवावुदिते दग्धानि तेषां मूलाप्रविष्टत्वात् शुष्कतां गतानि च।


स प्रत्यवदत्, मम स्वर्गस्थः पिता यं कञ्चिदङ्कुरं नारोपयत्, स उत्पाव्द्यते।


अनन्तरं प्रभाते सति यीशुः पुनरपि नगरमागच्छन् क्षुधार्त्तो बभूव।


अपरेहनि बैथनियाद् आगमनसमये क्षुधार्त्तो बभूव।


अद्यारभ्य कोपि मानवस्त्वत्तः फलं न भुञ्जीत; इमां कथां तस्य शिष्याः शुश्रुवुः।


यः कश्चिन् मयि न तिष्ठति स शुष्कशाखेव बहि र्निक्षिप्यते लोकाश्च ता आहृत्य वह्नौ निक्षिप्य दाहयन्ति।


किन्तु या भूमि र्गोक्षुरकण्टकवृक्षान् उत्पादयति सा न ग्राह्या शापार्हा च शेषे तस्या दाहो भविष्यति।


युष्माकं प्रेमभोज्येषु ते विघ्नजनका भवन्ति, आत्मम्भरयश्च भूत्वा निर्लज्जया युष्माभिः सार्द्धं भुञ्जते। ते वायुभिश्चालिता निस्तोयमेघा हेमन्तकालिका निष्फला द्वि र्मृता उन्मूलिता वृक्षाः,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्