Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 अपरञ्च तस्मिन्नेव काले गालील्प्रदेशस्य नासरद्ग्रामाद् यीशुरागत्य योहना यर्द्दननद्यां मज्जितोऽभूत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অপৰঞ্চ তস্মিন্নেৱ কালে গালীল্প্ৰদেশস্য নাসৰদ্গ্ৰামাদ্ যীশুৰাগত্য যোহনা যৰ্দ্দননদ্যাং মজ্জিতোঽভূৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অপরঞ্চ তস্মিন্নেৱ কালে গালীল্প্রদেশস্য নাসরদ্গ্রামাদ্ যীশুরাগত্য যোহনা যর্দ্দননদ্যাং মজ্জিতোঽভূৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အပရဉ္စ တသ္မိန္နေဝ ကာလေ ဂါလီလ္ပြဒေၑသျ နာသရဒ္ဂြာမာဒ် ယီၑုရာဂတျ ယောဟနာ ယရ္ဒ္ဒနနဒျာံ မဇ္ဇိတော'ဘူတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 aparanjca tasminnEva kAlE gAlIlpradEzasya nAsaradgrAmAd yIzurAgatya yOhanA yarddananadyAM majjitO'bhUt|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 અપરઞ્ચ તસ્મિન્નેવ કાલે ગાલીલ્પ્રદેશસ્ય નાસરદ્ગ્રામાદ્ યીશુરાગત્ય યોહના યર્દ્દનનદ્યાં મજ્જિતોઽભૂત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:9
7 अन्तरसन्दर्भाः  

तेन तं नासरतीयं कथयिष्यन्ति, यदेतद्वाक्यं भविष्यद्वादिभिरुक्त्तं तत् सफलमभवत्।


स जलादुत्थितमात्रो मेघद्वारं मुक्तं कपोतवत् स्वस्योपरि अवरोहन्तमात्मानञ्च दृष्टवान्।


अहं युष्मान् जले मज्जितवान् किन्तु स पवित्र आत्मानि संमज्जयिष्यति।


ततः परं स ताभ्यां सह नासरतं गत्वा तयोर्वशीभूतस्तस्थौ किन्तु सर्व्वा एताः कथास्तस्य माता मनसि स्थापयामास।


तावन्ति दिनानि ये मानवा अस्माभिः सार्द्धं तिष्ठन्ति तेषाम् एकेन जनेनास्माभिः सार्द्धं यीशोरुत्थाने साक्षिणा भवितव्यं।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्