Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:52 - सत्यवेदः। Sanskrit NT in Devanagari

52 तस्मात् ते गत्वा तस्य प्रयोजनीयद्रव्याणि संग्रहीतुं शोमिरोणीयानां ग्रामं प्रविविशुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

52 তস্মাৎ তে গৎৱা তস্য প্ৰযোজনীযদ্ৰৱ্যাণি সংগ্ৰহীতুং শোমিৰোণীযানাং গ্ৰামং প্ৰৱিৱিশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

52 তস্মাৎ তে গৎৱা তস্য প্রযোজনীযদ্রৱ্যাণি সংগ্রহীতুং শোমিরোণীযানাং গ্রামং প্রৱিৱিশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

52 တသ္မာတ် တေ ဂတွာ တသျ ပြယောဇနီယဒြဝျာဏိ သံဂြဟီတုံ ၑောမိရောဏီယာနာံ ဂြာမံ ပြဝိဝိၑုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

52 tasmAt tE gatvA tasya prayOjanIyadravyANi saMgrahItuM zOmirONIyAnAM grAmaM pravivizuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

52 તસ્માત્ તે ગત્વા તસ્ય પ્રયોજનીયદ્રવ્યાણિ સંગ્રહીતું શોમિરોણીયાનાં ગ્રામં પ્રવિવિશુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:52
13 अन्तरसन्दर्भाः  

एतान् द्वादशशिष्यान् यीशुः प्रेषयन् इत्याज्ञापयत्, यूयम् अन्यदेशीयानां पदवीं शेमिरोणीयानां किमपि नगरञ्च न प्रविश्ये


ततः परं प्रभुरपरान् सप्ततिशिष्यान् नियुज्य स्वयं यानि नगराणि यानि स्थानानि च गमिष्यति तानि नगराणि तानि स्थानानि च प्रति द्वौ द्वौ जनौ प्रहितवान्।


किन्त्वेकः शोमिरोणीयो गच्छन् तत्स्थानं प्राप्य तं दृष्ट्वादयत।


स यिरूशालमि यात्रां कुर्व्वन् शोमिरोण्गालील्प्रदेशमध्येन गच्छति,


पश्य स्वकीयदूतन्तु तवाग्र प्रेषयाम्यहं। गत्वा त्वदीयमार्गन्तु स हि परिष्करिष्यति। यदर्थे लिपिरियम् आस्ते स एव योहन्।


ततः शोमिरोणप्रदेशस्य मद्येन तेन गन्तव्ये सति


याकूब् निजपुत्राय यूषफे यां भूमिम् अददात् तत्समीपस्थायि शोमिरोणप्रदेशस्य सुखार् नाम्ना विख्यातस्य नगरस्य सन्निधावुपास्थात्।


यीशुः शोमिरोणीयां तां योषितम् व्याहार्षीत् मह्यं किञ्चित् पानीयं पातुं देहि। किन्तु शोमिरोणीयैः साकं यिहूदीयलोका न व्यवाहरन् तस्माद्धेतोः साकथयत् शोमिरोणीया योषितदहं त्वं यिहूदीयोसि कथं मत्तः पानीयं पातुम् इच्छसि?


तदा यिहूदीयाः प्रत्यवादिषुः त्वमेकः शोमिरोणीयो भूतग्रस्तश्च वयं किमिदं भद्रं नावादिष्म?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्