Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:27 - सत्यवेदः। Sanskrit NT in Devanagari

27 किन्तु युष्मानहं यथार्थं वदामि, ईश्वरीयराजत्वं न दृष्टवा मृत्युं नास्वादिष्यन्ते, एतादृशाः कियन्तो लोका अत्र स्थनेऽपि दण्डायमानाः सन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 কিন্তু যুষ্মানহং যথাৰ্থং ৱদামি, ঈশ্ৱৰীযৰাজৎৱং ন দৃষ্টৱা মৃত্যুং নাস্ৱাদিষ্যন্তে, এতাদৃশাঃ কিযন্তো লোকা অত্ৰ স্থনেঽপি দণ্ডাযমানাঃ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 কিন্তু যুষ্মানহং যথার্থং ৱদামি, ঈশ্ৱরীযরাজৎৱং ন দৃষ্টৱা মৃত্যুং নাস্ৱাদিষ্যন্তে, এতাদৃশাঃ কিযন্তো লোকা অত্র স্থনেঽপি দণ্ডাযমানাঃ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ကိန္တု ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ, ဤၑွရီယရာဇတွံ န ဒၖၐ္ဋဝါ မၖတျုံ နာသွာဒိၐျန္တေ, ဧတာဒၖၑား ကိယန္တော လောကာ အတြ သ္ထနေ'ပိ ဒဏ္ဍာယမာနား သန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 kintu yuSmAnahaM yathArthaM vadAmi, IzvarIyarAjatvaM na dRSTavA mRtyuM nAsvAdiSyantE, EtAdRzAH kiyantO lOkA atra sthanE'pi daNPAyamAnAH santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 કિન્તુ યુષ્માનહં યથાર્થં વદામિ, ઈશ્વરીયરાજત્વં ન દૃષ્ટવા મૃત્યું નાસ્વાદિષ્યન્તે, એતાદૃશાઃ કિયન્તો લોકા અત્ર સ્થનેઽપિ દણ્ડાયમાનાઃ સન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:27
11 अन्तरसन्दर्भाः  

अहं युष्मान् तथ्यं वच्मि, सराज्यं मनुजसुतम् आगतं न पश्यन्तो मृत्युं न स्वादिष्यन्ति, एतादृशाः कतिपयजना अत्रापि दण्डायमानाः सन्ति।


युष्मानहं यथार्थं वदामि, ईश्वरस्य राज्ये यावत् सद्योजातं द्राक्षारसं न पास्यामि,तावदहं द्राक्षाफलरसं पुन र्न पास्यामि।


अथ स तानवादीत् युष्मभ्यमहं यथार्थं कथयामि, ईश्वरराज्यं पराक्रमेणोपस्थितं न दृष्ट्वा मृत्युं नास्वादिष्यन्ते, अत्र दण्डायमानानां मध्येपि तादृशा लोकाः सन्ति।


अपरं प्रभुणा परमेश्वरेणाभिषिक्ते त्रातरि त्वया न दृष्टे त्वं न मरिष्यसीति वाक्यं पवित्रेण आत्मना तस्म प्राकथ्यत।


युष्मान् वदामि यावत्कालम् ईश्वरराजत्वस्य संस्थापनं न भवति तावद् द्राक्षाफलरसं न पास्यामि।


मम पितु गृहे बहूनि वासस्थानि सन्ति नो चेत् पूर्व्वं युष्मान् अज्ञापयिष्यं युष्मदर्थं स्थानं सज्जयितुं गच्छामि।


तथाप्यहं यथार्थं कथयामि मम गमनं युष्माकं हितार्थमेव, यतो हेतो र्गमने न कृते सहायो युष्माकं समीपं नागमिष्यति किन्तु यदि गच्छामि तर्हि युष्माकं समीपे तं प्रेषयिष्यामि।


तदा ते पाषाणान् उत्तोल्य तमाहन्तुम् उदयच्छन् किन्तु यीशु र्गुप्तो मन्तिराद् बहिर्गत्य तेषां मध्येन प्रस्थितवान्।


तथापि दिव्यदूतगणेभ्यो यः किञ्चिन् न्यूनीकृतोऽभवत् तं यीशुं मृत्युभोगहेतोस्तेजोगौरवरूपेण किरीटेन विभूषितं पश्यामः, यत ईश्वरस्यानुग्रहात् स सर्व्वेषां कृते मृत्युम् अस्वदत।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्