Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 ततस्ते प्राचुः, त्वां योहन्मज्जकं वदन्ति; केचित् त्वाम् एलियं वदन्ति, पूर्व्वकालिकः कश्चिद् भविष्यद्वादी श्मशानाद् उदतिष्ठद् इत्यपि केचिद् वदन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ততস্তে প্ৰাচুঃ, ৎৱাং যোহন্মজ্জকং ৱদন্তি; কেচিৎ ৎৱাম্ এলিযং ৱদন্তি, পূৰ্ৱ্ৱকালিকঃ কশ্চিদ্ ভৱিষ্যদ্ৱাদী শ্মশানাদ্ উদতিষ্ঠদ্ ইত্যপি কেচিদ্ ৱদন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ততস্তে প্রাচুঃ, ৎৱাং যোহন্মজ্জকং ৱদন্তি; কেচিৎ ৎৱাম্ এলিযং ৱদন্তি, পূর্ৱ্ৱকালিকঃ কশ্চিদ্ ভৱিষ্যদ্ৱাদী শ্মশানাদ্ উদতিষ্ঠদ্ ইত্যপি কেচিদ্ ৱদন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတသ္တေ ပြာစုး, တွာံ ယောဟန္မဇ္ဇကံ ဝဒန္တိ; ကေစိတ် တွာမ် ဧလိယံ ဝဒန္တိ, ပူရွွကာလိကး ကၑ္စိဒ် ဘဝိၐျဒွါဒီ ၑ္မၑာနာဒ် ဥဒတိၐ္ဌဒ် ဣတျပိ ကေစိဒ် ဝဒန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tatastE prAcuH, tvAM yOhanmajjakaM vadanti; kEcit tvAm EliyaM vadanti, pUrvvakAlikaH kazcid bhaviSyadvAdI zmazAnAd udatiSThad ityapi kEcid vadanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 તતસ્તે પ્રાચુઃ, ત્વાં યોહન્મજ્જકં વદન્તિ; કેચિત્ ત્વામ્ એલિયં વદન્તિ, પૂર્વ્વકાલિકઃ કશ્ચિદ્ ભવિષ્યદ્વાદી શ્મશાનાદ્ ઉદતિષ્ઠદ્ ઇત્યપિ કેચિદ્ વદન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:19
12 अन्तरसन्दर्भाः  

एष मज्जयिता योहन्, प्रमितेभयस्तस्योत्थानात् तेनेत्थमद्भुतं कर्म्म प्रकाश्यते।


तदानों योह्न्नामा मज्जयिता यिहूदीयदेशस्य प्रान्तरम् उपस्थाय प्रचारयन् कथयामास,


इत्थं तस्य सुख्यातिश्चतुर्दिशो व्याप्ता तदा हेरोद् राजा तन्निशम्य कथितवान्, योहन् मज्जकः श्मशानाद् उत्थित अतोहेतोस्तेन सर्व्वा एता अद्भुतक्रियाः प्रकाशन्ते।


अन्येऽकथयन् अयम् एलियः, केपि कथितवन्त एष भविष्यद्वादी यद्वा भविष्यद्वादिनां सदृश एकोयम्।


अथैकदा निर्जने शिष्यैः सह प्रार्थनाकाले तान् पप्रच्छ, लोका मां कं वदन्ति?


तदा स उवाच, यूयं मां कं वदथ? ततः पितर उक्तवान् त्वम् ईश्वराभिषिक्तः पुरुषः।


तदा तेऽपृच्छन् तर्हि को भवान्? किं एलियः? सोवदत् न; ततस्तेऽपृच्छन् तर्हि भवान् स भविष्यद्वादी? सोवदत् नाहं सः।


तदा तेऽपृच्छन् यदि नाभिषिक्तोसि एलियोसि न स भविष्यद्वाद्यपि नासि च, तर्हि लोकान् मज्जयसि कुतः?


एतां वाणीं श्रुत्वा बहवो लोका अवदन् अयमेव निश्चितं स भविष्यद्वादी।


इत्थं तेषां परस्परं भिन्नवाक्यत्वम् अभवत्। पश्चात् ते पुनरपि तं पूर्व्वान्धं मानुषम् अप्राक्षुः यो जनस्तव चक्षुषी प्रसन्ने कृतवान् तस्मिन् त्वं किं वदसि? स उक्त्तवान् स भविशद्वादी।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्