Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 अतः सेनापति र्यीशो र्वार्त्तां निशम्य दासस्यारोग्यकरणाय तस्यागमनार्थं विनयकरणाय यिहूदीयान् कियतः प्राचः प्रेषयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অতঃ সেনাপতি ৰ্যীশো ৰ্ৱাৰ্ত্তাং নিশম্য দাসস্যাৰোগ্যকৰণায তস্যাগমনাৰ্থং ৱিনযকৰণায যিহূদীযান্ কিযতঃ প্ৰাচঃ প্ৰেষযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অতঃ সেনাপতি র্যীশো র্ৱার্ত্তাং নিশম্য দাসস্যারোগ্যকরণায তস্যাগমনার্থং ৱিনযকরণায যিহূদীযান্ কিযতঃ প্রাচঃ প্রেষযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အတး သေနာပတိ ရျီၑော ရွာရ္တ္တာံ နိၑမျ ဒါသသျာရောဂျကရဏာယ တသျာဂမနာရ္ထံ ဝိနယကရဏာယ ယိဟူဒီယာန် ကိယတး ပြာစး ပြေၐယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 ataH sEnApati ryIzO rvArttAM nizamya dAsasyArOgyakaraNAya tasyAgamanArthaM vinayakaraNAya yihUdIyAn kiyataH prAcaH prESayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 અતઃ સેનાપતિ ર્યીશો ર્વાર્ત્તાં નિશમ્ય દાસસ્યારોગ્યકરણાય તસ્યાગમનાર્થં વિનયકરણાય યિહૂદીયાન્ કિયતઃ પ્રાચઃ પ્રેષયામાસ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:3
7 अन्तरसन्दर्भाः  

तदनन्तरं यीशुना कफर्नाहूम्नामनि नगरे प्रविष्टे कश्चित् शतसेनापतिस्तत्समीपम् आगत्य विनीय बभाषे,


तदा शतसेनापतेः प्रियदास एको मृतकल्पः पीडित आसीत्।


ते यीशोरन्तिकं गत्वा विनयातिशयं वक्तुमारेभिरे, स सेनापति र्भवतोनुग्रहं प्राप्तुम् अर्हति।


तदनन्तरं यायीर्नाम्नो भजनगेहस्यैकोधिप आगत्य यीशोश्चरणयोः पतित्वा स्वनिवेशनागमनार्थं तस्मिन् विनयं चकार,


तेषां मध्याद् एको जन उच्चैरुवाच, हे गुरो अहं विनयं करोमि मम पुत्रं प्रति कृपादृष्टिं करोतु, मम स एवैकः पुत्रः।


स येहूदीयदेशाद् यीशो र्गालीलागमनवार्त्तां निशम्य तस्य समीपं गत्वा प्रार्थ्य व्याहृतवान् मम पुत्रस्य प्रायेण काल आसन्नः भवान् आगत्य तं स्वस्थं करोतु।


अतः शृङ्खलबद्धोऽहं यमजनयं तं मदीयतनयम् ओनीषिमम् अधि त्वां विनये।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्