Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:42 - सत्यवेदः। Sanskrit NT in Devanagari

42 स्वचक्षुषि या नासा विद्यते ताम् अज्ञात्वा, भ्रातस्तव नेत्रात् तृणं बहिः करोमीति वाक्यं भ्रातरं कथं वक्तुं शक्नोषि? हे कपटिन् पूर्व्वं स्वनयनात् नासां बहिः कुरु ततो भ्रातुश्चक्षुषस्तृणं बहिः कर्त्तुं सुदृष्टिं प्राप्स्यसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 স্ৱচক্ষুষি যা নাসা ৱিদ্যতে তাম্ অজ্ঞাৎৱা, ভ্ৰাতস্তৱ নেত্ৰাৎ তৃণং বহিঃ কৰোমীতি ৱাক্যং ভ্ৰাতৰং কথং ৱক্তুং শক্নোষি? হে কপটিন্ পূৰ্ৱ্ৱং স্ৱনযনাৎ নাসাং বহিঃ কুৰু ততো ভ্ৰাতুশ্চক্ষুষস্তৃণং বহিঃ কৰ্ত্তুং সুদৃষ্টিং প্ৰাপ্স্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 স্ৱচক্ষুষি যা নাসা ৱিদ্যতে তাম্ অজ্ঞাৎৱা, ভ্রাতস্তৱ নেত্রাৎ তৃণং বহিঃ করোমীতি ৱাক্যং ভ্রাতরং কথং ৱক্তুং শক্নোষি? হে কপটিন্ পূর্ৱ্ৱং স্ৱনযনাৎ নাসাং বহিঃ কুরু ততো ভ্রাতুশ্চক্ষুষস্তৃণং বহিঃ কর্ত্তুং সুদৃষ্টিং প্রাপ্স্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 သွစက္ၐုၐိ ယာ နာသာ ဝိဒျတေ တာမ် အဇ္ဉာတွာ, ဘြာတသ္တဝ နေတြာတ် တၖဏံ ဗဟိး ကရောမီတိ ဝါကျံ ဘြာတရံ ကထံ ဝက္တုံ ၑက္နောၐိ? ဟေ ကပဋိန် ပူရွွံ သွနယနာတ် နာသာံ ဗဟိး ကုရု တတော ဘြာတုၑ္စက္ၐုၐသ္တၖဏံ ဗဟိး ကရ္တ္တုံ သုဒၖၐ္ဋိံ ပြာပ္သျသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 svacakSuSi yA nAsA vidyatE tAm ajnjAtvA, bhrAtastava nEtrAt tRNaM bahiH karOmIti vAkyaM bhrAtaraM kathaM vaktuM zaknOSi? hE kapaTin pUrvvaM svanayanAt nAsAM bahiH kuru tatO bhrAtuzcakSuSastRNaM bahiH karttuM sudRSTiM prApsyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

42 સ્વચક્ષુષિ યા નાસા વિદ્યતે તામ્ અજ્ઞાત્વા, ભ્રાતસ્તવ નેત્રાત્ તૃણં બહિઃ કરોમીતિ વાક્યં ભ્રાતરં કથં વક્તું શક્નોષિ? હે કપટિન્ પૂર્વ્વં સ્વનયનાત્ નાસાં બહિઃ કુરુ તતો ભ્રાતુશ્ચક્ષુષસ્તૃણં બહિઃ કર્ત્તું સુદૃષ્ટિં પ્રાપ્સ્યસિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:42
24 अन्तरसन्दर्भाः  

कुक्कुटरवात् प्राक् त्वं मां त्रिरपाह्नोष्यसे, यैषा वाग् यीशुनावादि तां पितरः संस्मृत्य बहिरित्वा खेदाद् भृशं चक्रन्द।


अपरञ्च निजनयने या नासा विद्यते, ताम् अनालोच्य तव सहजस्य लोचने यत् तृणम् आस्ते, तदेव कुतो वीक्षसे?


तव निजलोचने नासायां विद्यमानायां, हे भ्रातः, तव नयनात् तृणं बहिष्यर्तुं अनुजानीहि, कथामेतां निजसहजाय कथं कथयितुं शक्नोषि?


तदा पभुः प्रत्युवाच रे कपटिनो युष्माकम् एकैको जनो विश्रामवारे स्वीयं स्वीयं वृषभं गर्दभं वा बन्धनान्मोचयित्वा जलं पाययितुं किं न नयति?


किन्तु तव विश्वासस्य लोपो यथा न भवति एतत् त्वदर्थं प्रार्थितं मया, त्वन्मनसि परिवर्त्तिते च भ्रातृणां मनांसि स्थिरीकुरु।


अपरञ्च त्वं स्वचक्षुुषि नासाम् अदृष्ट्वा तव भ्रातुश्चक्षुषि यत्तृणमस्ति तदेव कुतः पश्यमि?


अन्यञ्च उत्तमस्तरुः कदापि फलमनुत्तमं न फलति, अनुत्तमतरुश्च फलमुत्तमं न फलति कारणादतः फलैस्तरवो ज्ञायन्ते।


हे नरकिन् धर्म्मद्वेषिन् कौटिल्यदुष्कर्म्मपरिपूर्ण, त्वं किं प्रभोः सत्यपथस्य विपर्य्ययकरणात् कदापि न निवर्त्तिष्यसे?


ततः पितरः प्रत्यवदद् यूयं सर्व्वे स्वं स्वं मनः परिवर्त्तयध्वं तथा पापमोचनार्थं यीशुख्रीष्टस्य नाम्ना मज्जिताश्च भवत, तस्माद् दानरूपं परित्रम् आत्मानं लप्स्यथ।


ईश्वराय तावन्तःकरणं सरलं नहि, तस्माद् अत्र तवांशोऽधिकारश्च कोपि नास्ति।


हे परदूषक मनुष्य यः कश्चन त्वं भवसि तवोत्तरदानाय पन्था नास्ति यतो यस्मात् कर्म्मणः परस्त्वया दूष्यते तस्मात् त्वमपि दूष्यसे, यतस्तं दूषयन्नपि त्वं तद्वद् आचरसि।


सर्व्वञ्चैतद् ईश्वरस्य कर्म्म यतो यीशुख्रीष्टेन स एवास्मान् स्वेन सार्द्धं संहितवान् सन्धानसम्बन्धीयां परिचर्य्याम् अस्मासु समर्पितवांश्च।


अतो यदि कश्चिद् एतादृशेभ्यः स्वं परिष्करोति तर्हि स पावितं प्रभोः कार्य्ययोग्यं सर्व्वसत्कार्य्यायोपयुक्तं सम्मानार्थकञ्च भाजनं भविष्यति।


किन्त्वेतानि यस्य न विद्यन्ते सो ऽन्धो मुद्रितलोचनः स्वकीयपूर्व्वपापानां मार्ज्जनस्य विस्मृतिं गतश्च।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्