Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 5:27 - सत्यवेदः। Sanskrit NT in Devanagari

27 ततः परं बहिर्गच्छन् करसञ्चयस्थाने लेविनामानं करसञ्चायकं दृष्ट्वा यीशुस्तमभिदधे मम पश्चादेहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ততঃ পৰং বহিৰ্গচ্ছন্ কৰসঞ্চযস্থানে লেৱিনামানং কৰসঞ্চাযকং দৃষ্ট্ৱা যীশুস্তমভিদধে মম পশ্চাদেহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ততঃ পরং বহির্গচ্ছন্ করসঞ্চযস্থানে লেৱিনামানং করসঞ্চাযকং দৃষ্ট্ৱা যীশুস্তমভিদধে মম পশ্চাদেহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တတး ပရံ ဗဟိရ္ဂစ္ဆန် ကရသဉ္စယသ္ထာနေ လေဝိနာမာနံ ကရသဉ္စာယကံ ဒၖၐ္ဋွာ ယီၑုသ္တမဘိဒဓေ မမ ပၑ္စာဒေဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tataH paraM bahirgacchan karasanjcayasthAnE lEvinAmAnaM karasanjcAyakaM dRSTvA yIzustamabhidadhE mama pazcAdEhi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 તતઃ પરં બહિર્ગચ્છન્ કરસઞ્ચયસ્થાને લેવિનામાનં કરસઞ્ચાયકં દૃષ્ટ્વા યીશુસ્તમભિદધે મમ પશ્ચાદેહિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:27
11 अन्तरसन्दर्भाः  

तस्य सहजो योहन्; फिलिप् बर्थलमय् थोमाः करसंग्राही मथिः, आल्फेयपुत्रो याकूब्,


अनन्तरं यीशुः स्वीयशिष्यान् उक्तवान् यः कश्चित् मम पश्चाद्गामी भवितुम् इच्छति, स स्वं दाम्यतु, तथा स्वक्रुशं गृह्लन् मत्पश्चादायातु।


ततो यीशुरुक्तवान् मृता मृतान् श्मशाने निदधतु, त्वं मम पश्चाद् आगच्छ।


मथी थोमा च आल्फीयपुत्रो याकूब् थद्दीयः किनानीयः शिमोन् यस्तं परहस्तेष्वर्पयिष्यति स ईष्करियोतीययिहूदाश्च।


इति कथां श्रुत्वा यीशुस्तमवदत्, तथापि तवैकं कर्म्म न्यूनमास्ते, निजं सर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, तस्मात् स्वर्गे धनं प्राप्स्यसि; तत आगत्य ममानुगामी भव।


परेऽहनि यीशौ गालीलं गन्तुं निश्चितचेतसि सति फिलिपनामानं जनं साक्षात्प्राप्यावोचत् मम पश्चाद् आगच्छ।


कश्चिद् यदि मम सेवको भवितुं वाञ्छति तर्हि स मम पश्चाद्गामी भवतु, तस्माद् अहं यत्र तिष्ठामि मम सेवकेापि तत्र स्थास्यति; यो जनो मां सेवते मम पितापि तं सम्मंस्यते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्