Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 4:38 - सत्यवेदः। Sanskrit NT in Devanagari

38 तदनन्तरं स भजनगेहाद् बहिरागत्य शिमोनो निवेशनं प्रविवेश तदा तस्य श्वश्रूर्ज्वरेणात्यन्तं पीडितासीत् शिष्यास्तदर्थं तस्मिन् विनयं चक्रुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 তদনন্তৰং স ভজনগেহাদ্ বহিৰাগত্য শিমোনো নিৱেশনং প্ৰৱিৱেশ তদা তস্য শ্ৱশ্ৰূৰ্জ্ৱৰেণাত্যন্তং পীডিতাসীৎ শিষ্যাস্তদৰ্থং তস্মিন্ ৱিনযং চক্ৰুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 তদনন্তরং স ভজনগেহাদ্ বহিরাগত্য শিমোনো নিৱেশনং প্রৱিৱেশ তদা তস্য শ্ৱশ্রূর্জ্ৱরেণাত্যন্তং পীডিতাসীৎ শিষ্যাস্তদর্থং তস্মিন্ ৱিনযং চক্রুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 တဒနန္တရံ သ ဘဇနဂေဟာဒ် ဗဟိရာဂတျ ၑိမောနော နိဝေၑနံ ပြဝိဝေၑ တဒါ တသျ ၑွၑြူရ္ဇွရေဏာတျန္တံ ပီဍိတာသီတ် ၑိၐျာသ္တဒရ္ထံ တသ္မိန် ဝိနယံ စကြုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 tadanantaraM sa bhajanagEhAd bahirAgatya zimOnO nivEzanaM pravivEza tadA tasya zvazrUrjvarENAtyantaM pIPitAsIt ziSyAstadarthaM tasmin vinayaM cakruH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

38 તદનન્તરં સ ભજનગેહાદ્ બહિરાગત્ય શિમોનો નિવેશનં પ્રવિવેશ તદા તસ્ય શ્વશ્રૂર્જ્વરેણાત્યન્તં પીડિતાસીત્ શિષ્યાસ્તદર્થં તસ્મિન્ વિનયં ચક્રુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 4:38
9 अन्तरसन्दर्भाः  

किन्तु यीशुस्तां किमपि नोक्तवान्, ततः शिष्या आगत्य तं निवेदयामासुः, एषा योषिद् अस्माकं पश्चाद् उच्चैराहूयागच्छति, एनां विसृजतु।


तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।


किन्त्विदानीमपि यद् ईश्वरे प्रार्थयिष्यते ईश्वरस्तद् दास्यतीति जानेऽहं।


अपरञ्च हे प्रभो भवान् यस्मिन् प्रीयते स एव पीडितोस्तीति कथां कथयित्वा तस्य भगिन्यौ प्रेषितवत्यौ।


अन्ये प्रेरिताः प्रभो र्भ्रातरौ कैफाश्च यत् कुर्व्वन्ति तद्वत् काञ्चित् धर्म्मभगिनीं व्यूह्य तया सार्द्धं पर्य्यटितुं वयं किं न शक्नुमः?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्