Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 4:27 - सत्यवेदः। Sanskrit NT in Devanagari

27 अपरञ्च इलीशायभविष्यद्वादिविद्यमानताकाले इस्रायेल्देशे बहवः कुष्ठिन आसन् किन्तु सुरीयदेशीयं नामान्कुष्ठिनं विना कोप्यन्यः परिष्कृतो नाभूत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অপৰঞ্চ ইলীশাযভৱিষ্যদ্ৱাদিৱিদ্যমানতাকালে ইস্ৰাযেল্দেশে বহৱঃ কুষ্ঠিন আসন্ কিন্তু সুৰীযদেশীযং নামান্কুষ্ঠিনং ৱিনা কোপ্যন্যঃ পৰিষ্কৃতো নাভূৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অপরঞ্চ ইলীশাযভৱিষ্যদ্ৱাদিৱিদ্যমানতাকালে ইস্রাযেল্দেশে বহৱঃ কুষ্ঠিন আসন্ কিন্তু সুরীযদেশীযং নামান্কুষ্ঠিনং ৱিনা কোপ্যন্যঃ পরিষ্কৃতো নাভূৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အပရဉ္စ ဣလီၑာယဘဝိၐျဒွါဒိဝိဒျမာနတာကာလေ ဣသြာယေလ္ဒေၑေ ဗဟဝး ကုၐ္ဌိန အာသန် ကိန္တု သုရီယဒေၑီယံ နာမာန္ကုၐ္ဌိနံ ဝိနာ ကောပျနျး ပရိၐ္ကၖတော နာဘူတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 aparanjca ilIzAyabhaviSyadvAdividyamAnatAkAlE isrAyEldEzE bahavaH kuSThina Asan kintu surIyadEzIyaM nAmAnkuSThinaM vinA kOpyanyaH pariSkRtO nAbhUt|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 અપરઞ્ચ ઇલીશાયભવિષ્યદ્વાદિવિદ્યમાનતાકાલે ઇસ્રાયેલ્દેશે બહવઃ કુષ્ઠિન આસન્ કિન્તુ સુરીયદેશીયં નામાન્કુષ્ઠિનં વિના કોપ્યન્યઃ પરિષ્કૃતો નાભૂત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 4:27
10 अन्तरसन्दर्भाः  

ये दर्शनीयाः पूपाः याजकान् विना तस्य तत्सङ्गिमनुजानाञ्चाभोजनीयास्त ईश्वरावासं प्रविष्टेन तेन भुक्ताः।


ततो यीशुः करं प्रसार्य्य तस्याङ्गं स्पृशन् व्याजहार, सम्मन्येऽहं त्वं निरामयो भव; तेन स तत्क्षणात् कुष्ठेनामोचि।


इमां कथां श्रुत्वा भजनगेहस्थिता लोकाः सक्रोधम् उत्थाय


यावन्ति दिनानि जगत्यस्मिन् तैः सहाहमासं तावन्ति दिनानि तान् तव नाम्नाहं रक्षितवान्; याल्लोकान् मह्यम् अददास्तान् सर्व्वान् अहमरक्षं, तेषां मध्ये केवलं विनाशपात्रं हारितं तेन धर्म्मपुस्तकस्य वचनं प्रत्यक्षं भवति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्