Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 3:38 - सत्यवेदः। Sanskrit NT in Devanagari

38 कैनन् इनोशः पुत्रः, इनोश् शेतः पुत्रः, शेत् आदमः पुत्र, आदम् ईश्वरस्य पुत्रः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 কৈনন্ ইনোশঃ পুত্ৰঃ, ইনোশ্ শেতঃ পুত্ৰঃ, শেৎ আদমঃ পুত্ৰ, আদম্ ঈশ্ৱৰস্য পুত্ৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 কৈনন্ ইনোশঃ পুত্রঃ, ইনোশ্ শেতঃ পুত্রঃ, শেৎ আদমঃ পুত্র, আদম্ ঈশ্ৱরস্য পুত্রঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 ကဲနန် ဣနောၑး ပုတြး, ဣနောၑ် ၑေတး ပုတြး, ၑေတ် အာဒမး ပုတြ, အာဒမ် ဤၑွရသျ ပုတြး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 kainan inOzaH putraH, inOz zEtaH putraH, zEt AdamaH putra, Adam Izvarasya putraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

38 કૈનન્ ઇનોશઃ પુત્રઃ, ઇનોશ્ શેતઃ પુત્રઃ, શેત્ આદમઃ પુત્ર, આદમ્ ઈશ્વરસ્ય પુત્રઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 3:38
11 अन्तरसन्दर्भाः  

लेमक् मिथूशेलहः पुत्रः, मिथूशेलह् हनोकः पुत्रः, हनोक् येरदः पुत्रः, येरद् महललेलः पुत्रः, महललेल् कैननः पुत्रः।


ततः परं यीशुः पवित्रेणात्मना पूर्णः सन् यर्द्दननद्याः परावृत्यात्मना प्रान्तरं नीतः सन् चत्वारिंशद्दिनानि यावत् शैताना परीक्षितोऽभूत्,


तत्र लिखितमास्ते यथा, आदिपुरुष आदम् जीवत्प्राणी बभूव, किन्त्वन्तिम आदम् (ख्रीष्टो) जीवनदायक आत्मा बभूव।


आद्यः पुरुषे मृद उत्पन्नत्वात् मृण्मयो द्वितीयश्च पुरुषः स्वर्गाद् आगतः प्रभुः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्