Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 3:36 - सत्यवेदः। Sanskrit NT in Devanagari

36 शेलह् कैननः पुत्रः, कैनन् अर्फक्षदः पुत्रः, अर्फक्षद् शामः पुत्रः, शाम् नोहः पुत्रः, नोहो लेमकः पुत्रः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 শেলহ্ কৈননঃ পুত্ৰঃ, কৈনন্ অৰ্ফক্ষদঃ পুত্ৰঃ, অৰ্ফক্ষদ্ শামঃ পুত্ৰঃ, শাম্ নোহঃ পুত্ৰঃ, নোহো লেমকঃ পুত্ৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 শেলহ্ কৈননঃ পুত্রঃ, কৈনন্ অর্ফক্ষদঃ পুত্রঃ, অর্ফক্ষদ্ শামঃ পুত্রঃ, শাম্ নোহঃ পুত্রঃ, নোহো লেমকঃ পুত্রঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 ၑေလဟ် ကဲနနး ပုတြး, ကဲနန် အရ္ဖက္ၐဒး ပုတြး, အရ္ဖက္ၐဒ် ၑာမး ပုတြး, ၑာမ် နောဟး ပုတြး, နောဟော လေမကး ပုတြး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 zElah kainanaH putraH, kainan arphakSadaH putraH, arphakSad zAmaH putraH, zAm nOhaH putraH, nOhO lEmakaH putraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 શેલહ્ કૈનનઃ પુત્રઃ, કૈનન્ અર્ફક્ષદઃ પુત્રઃ, અર્ફક્ષદ્ શામઃ પુત્રઃ, શામ્ નોહઃ પુત્રઃ, નોહો લેમકઃ પુત્રઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 3:36
22 अन्तरसन्दर्भाः  

यावत्कालं नोहो महापोतं नारोहद् आप्लाविवार्य्येत्य सर्व्वं नानाशयच्च तावत्कालं यथा लोका अभुञ्जतापिवन् व्यवहन् व्यवाहयंश्च;


नाहोर् सिरुगः पुत्रः, सिरुग् रिय्वः पुत्रः, रियूः पेलगः पुत्रः, पेलग् एवरः पुत्रः, एवर् शेलहः पुत्रः।


लेमक् मिथूशेलहः पुत्रः, मिथूशेलह् हनोकः पुत्रः, हनोक् येरदः पुत्रः, येरद् महललेलः पुत्रः, महललेल् कैननः पुत्रः।


अपरं तदानीं यान्यदृश्यान्यासन् तानीश्वरेणादिष्टः सन् नोहो विश्वासेन भीत्वा स्वपरिजनानां रक्षार्थं पोतं निर्म्मितवान् तेन च जगज्जनानां दोषान् दर्शितवान् विश्वासात् लभ्यस्य पुण्यस्याधिकारी बभूव च।


पुरा नोहस्य समये यावत् पोतो निरमीयत तावद् ईश्वरस्य दीर्घसहिष्णुता यदा व्यलम्बत तदा तेऽनाज्ञाग्राहिणोऽभवन्। तेन पोतोनाल्पेऽर्थाद् अष्टावेव प्राणिनस्तोयम् उत्तीर्णाः।


पुरातनं संसारमपि न क्षमित्वा तं दुष्टानां संसारं जलाप्लावनेन मज्जयित्वा सप्तजनैः सहितं धर्म्मप्रचारकं नोहं रक्षितवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्